Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(०५)
प्रत
सूत्रांक
[३१५
३२२]
गाथा:
दीप अनुक्रम
[३८८
३९६]
श्रीभगः लघुवृत्तौ
“भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः) भाग-१
शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [२], मूलं [ ३१५-३२२] + गाथा: मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
DECODIC
णीतः प्रच्यवमानस्येति, 'अहक्खायचरित'न्ति यथा येन प्रकारेणाख्यातं अभिहितं अकषायतयेति तथैव यत् तत् यथाख्यातं, तदपि द्विधा-उपशमक्षपकश्रेणिभेदात्, शेषं तथैव, 'चरित्ताचरिते'त्ति 'एगागारा' मूलोत्तरगुणादीनां तद्भेदानामविवक्षणाद् द्वितीयकपायक्षयोपशमलभ्यपरिणाममात्र स्यैव विवक्षणाचरित्राचरित्रलब्धेरे का कारत्वमवसेयं, एवं दानादिलब्धीनामेकाकारत्वं भेदानामविवक्षणात्, 'बालबीरियत्ति वालस्य असंयतस्य यद्वीर्यमसंयमयोग प्रवृत्तिहेतुभूतं तस्य या लब्धिश्वारित्र मोहोदयाद्वीर्यान्तरायक्षयोपशमाच्च सा तथा एवमन्ये अपि यथायोगं वाच्ये, नवरं पण्डितः संयतः बालपण्डितः संयतासंयतः श्राद्धः 'तस्स अलद्धियाणं'ति तस्य ज्ञानस्य अलब्धिकाः, ज्ञानलब्धिरहिता इत्यर्थः, 'आभिणिवोहियनाणे त्यादि, आमिनिवोधिकज्ञानलब्धिकानां चत्वारि ज्ञानानि भजनया, केवलिनो नास्ति आभिनित्रोधिकज्ञानमिति । मतिज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्ते केवलिनस्ते चैकज्ञानिन एव, ये त्वज्ञानिनस्ते अज्ञानद्वयवन्तः अज्ञानत्रयवन्तो वा, एवं श्रुतेऽपि 'ओहिणाणलद्धि'त्ति अवधिज्ञानलव्धिकास्त्रिज्ञानाः केवलमनःपर्यायाभावे, चतुर्ज्ञाना वा केवलाभावात्, अवधिज्ञानस्यालब्धिका ये ज्ञानिनस्ते द्विज्ञानिनो मतिश्रुतभावात्, त्रिज्ञाना वा मतिश्रुतमनःपर्यायभावात्, एकज्ञाना वा केवलभावात् ये त्वज्ञानिनस्ते द्वयज्ञाना वा मत्यज्ञानश्रुताज्ञानभावात् व्यज्ञाना वा विभङ्गभावात्, 'मणपज्जव'त्ति मनः पर्यवज्ञानलब्धिकाखज्ञानाः, अवधि केवलाभावात्, चतुर्ज्ञाना वा, केव| लाभावात् मनः पर्यवज्ञानालब्धिकाविज्ञाना अवधिकेवलाभावात्, अलब्धिकास्तु ये ज्ञानिनस्ते द्विज्ञानाः, आद्यद्वयभावात्, त्रिज्ञाना वा आद्यत्रयभावात्, एकज्ञाना वा केवलभावात् ये त्वज्ञानिनस्ते द्वयज्ञाना आद्याज्ञानद्वयभावात् व्यज्ञाना वा अज्ञानत्रयभावात्, | 'केवलनाण'त्ति केवलज्ञानलब्धिकाः केवलज्ञानिन एव, केवलज्ञानालब्धिकास्तु ये ज्ञानिनस्तेषामाद्यं ज्ञानद्वयं, त्रतयं मतिश्रुत
~ 250 ~
XCCCCCC
शतके
२ उद्देशः
॥ १२१ ॥
Loading... Page Navigation 1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312