Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [२], मूलं [३१५-३२२] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
प्रत सूत्रांक
श्रीभग
[३१५३२२
गाथा:
वकतियपंचिंदियतिरिक्ख• विसे कि संखेजवासाउयगम्भवकंतियपंचिंदियतिरिक्ख० विसे असंखेजवासाउयगम्भवकंतियपंचिंदिय- शतके |तिरिक्ख० विसे?, गो! संखिजवासाउय जाब कम्मासीविसे जइ संखिञ्ज जाव कम्मासीविसे किं पञ्जत्तसंखेज जाय कम्मासीविसे |TR उद्दे० अपनत्तसंखेज जाव कम्मासीविसे ?, गो० शेष लिखितमेवास्ते ॥ 'दस द्वाणाईति (सू. ३१६) दश स्थानानि-पस्तूनि, गुणप-10 र्यायाश्रितत्वात् , छमस्ख इहावध्यादिज्ञानरहितो गृह्यते, अन्यथा अमूर्तत्वेन धर्मास्तिकायादीनजानमपि परमाण्वादि जानात्येवासी, मृर्त्तत्वात् तस्य, समस्तमूर्तविषयत्वाचावधिविशेषस्य, 'सब्वभावेणं'ति इत्युक्तं, ततश्च तत्कथश्चिजाननपि अनन्तपर्यायतया न जानातीति, सत्यं, परं दशेति सङ्ख्यानियमो व्यर्थः स्यात् , बहूनामपि घटादीनामर्थानाम केवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वात , सर्वभावेन च साक्षात्करणं चक्षुःप्रत्यक्षेणेति हृदयं, श्रुतज्ञानादिना स्वसाक्षात्कारेण जानात्यपि, 'जीवंति अशरीरप्रतिबद्धदेहमुक्त, सिद्धमित्यर्थः, 'सव्वभावेणं'ति केवलज्ञानेनेति हृदयं ॥ आभिणियोहिय'ति (स. ३१७) अर्थाभिमुखोऽपि पर्यायरूपत्वात् नियतोऽसंशयरूपत्वाद् बोधो-ज्ञानमभिनिबोधः खार्थिकप्रत्ययोपादानादामिनिबोधिक, 'उग्गहे'ति अब इति-प्रथमतो। वस्तुग्रहणमवग्रहः, 'ईह'ति सदर्थविशेषालोचनमीहा, 'अवायत्ति प्रक्रान्तार्थविनिश्चयोऽवायः, अवगतार्थविशेषधरणं धारणा ४, 'जहे'ति यथा 'राजप्रश्नीये ज्ञानानां भेदो-विचारो भणितः तथेहापि भणितव्यः, स चैवम्-'से किं तं उग्गहे पण्णचे,in | उग्गहे दुबिहे पण्णने, तं०-अत्थोवग्गहे बंजणोब०'इत्यादि, 'विभंगनाणेति विरुद्धा भङ्गा-विकल्पा यसिन् तद्विभङ्गज्ञान, 'वंजणोवग्गहे'त्ति व्यज्यतेऽर्थोऽनेन दीपेनेव घट इति व्यञ्जनं, तच्चोपकरणेन्द्रियं तेनावग्रहो व्यञ्जनावग्रहः, 'जहा आभि-10 |णि'त्ति यथा मतिज्ञानं तथा मत्यज्ञानमप्यध्येयं, तचैवम्-'से किं तं बंजणावग्गहे ?, २ चउबिहे पं०, तं० सोइंदिय० जिभि-17
दीप अनुक्रम [३८८३९६]
~243
Loading... Page Navigation 1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312