Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(०५)
प्रत
सूत्रांक
[२५९
३०८]
गाथा:
दीप अनुक्रम [३२७
३८० ]
श्रीभग लघु चौ
“भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः) भाग-१
शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [ ३०९-३१४] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
GCCCKCCCCX
गत्वा दूरे निपततीत्यर्थः, 'देसगय'ति अभिप्रेतस्य गन्तव्यस्य क्रमशतादेः देशे—तदर्द्धादौ, गमनस्खभावेऽपि देशे तदर्द्धादौ निपततीत्यर्थः ॥ सप्तमशते दशम उद्देशकः ॥
इतिश्रीलक्ष्मीसागरसूरिशिष्यशतार्थिश्रीजिनमाणिक्यगणिशिष्यश्री अनन्तहंसगणिशिष्यश्रीदानशेखरगणिसमुद्धृतायां भगवतीलघुवृत्तौ सप्तमशतविवरणं सम्पूर्णम् ||
→
अथाष्टमं शतकं
' पुग्गल'ति (५७) पुद्गलपरिणामार्थः १ 'आसिविस'त्ति आशीविषादिविषयः २ 'रुख'ति सङ्ख्यातजीवादिवृक्षरूपः ३ 'किरिय'त्ति क्रियारूपः ४ 'आजीव'त्ति आजीविकवक्तव्यतारूपः ५, 'फासुग'ति प्रासुकदानादिरूपः ६ 'अदत्त'त्ति अदतादानरूपः ७ 'पडिणीय'त्ति प्रत्यनीकतार्थरूपः ८ 'बंघ'त्ति प्रयोगवन्धादिरूपः ९ देशाराधनादिरूपः १० इत्योघतः सचहगाथा उक्ता । 'पओगपरिणय'त्ति ( पू. ३०९) जीवव्यापारेण शरीरादिप्रयोगपरिणताः १ 'मीसा परिणता' (सू. ३१०) प्रयोगविस्रसाभ्यां परिणताः, प्रयोगपरिणाममत्यजन्तो विश्रमया स्वभावान्तरमापादिताः मुक्तकलेवरादिरूपाः २, अथवा औदारिकादिवर्गणारूपा विश्रसया कृतास्सन्तो ये जीवप्रयोगेणैकेन्द्रियादिवपुःप्रभृतिपरिणामान्तरमापादिताः ते मिश्रपरिणताः, ननु | प्रयोगपरिणामोऽप्येवमेव ततः क एषां विशेषः १, सत्यं, किन्तु प्रयोगपरिणतेषु विस्रता सत्यपि न विवक्षिता इति, विस्ससापरिणयति (सू. ३११) स्वभावपरिणताः ॥ अथ 'पओगपरिणया ण' मित्यादिना (सु. ३१२) ग्रन्थेन नवभिर्दण्डकैः प्रयोग
अत्र शतक - ७ उद्देशकः १० समाप्तः, तत् समाप्ते शतक १० अपि परि समाप्तं
अथ शतक ८ आरब्धं
अत्र शतक-८ उद्देशकः १ आरभ्यते
~234~
DOCOGDOCJ
८ शत के १ उद्देशः
॥११३॥
Loading... Page Navigation 1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312