Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [१], मूलं [३०९-३१४] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३०९३१४]
श्रीभग०
शतके
लघुवृत्ता
१ उद्देश:
गाथा:
इह तु पादरवायुकायिका गर्भजपञ्चेन्द्रियतिर्यकमनुष्याश्च पर्याप्तकविशेषणा अध्येतव्याः, शेषास्त्वपर्याप्तकविशेषणा एव, यतःबादरवायुकायिकादीनां पर्याप्तावस्थायामपि वैक्रियारंभणत औदारिकमिश्रशरीरकायप्रयोगो लभ्यते,शेषाणां पुनरपर्याप्तकावस्थायामेवेति । 'जहा ओगाहणसंठाणे'त्ति प्रज्ञापनाया एकविंशतितमपदे, तत्रेदं सूत्रम-'जइ बाउकाइयएगिदियवेउब्वियसरीरका| यप्पओगपरिणए कि सुहुमबाउकाइयएगिदिय जाव परिणए वायरवाउकाइयएगिदियजाव परिणए ?, गोयमा ! नो सुहुम जाब |R
परिणए, बायर जाव परिणए'इत्यादि, 'एवं जहा ओगाहणसंठाणे'त्ति तत्रेदं सूत्रम्-गोयमा! नो अमणुस्साहारगसरीरका-1 |यप्पओगपरिणए, मणुस्साहारगसरीरकायप्पओगपरिणए इत्यादि, एवं ओगाह'त्ति, कम्मस्स भेओ'त्ति,स चायं भेदः-'दिय-101 कम्मासरीरकायप्पओगपरिणए, एवं तेंदिय० चउरिदिय०' इत्यादि । अथ द्रव्यद्वयं चिन्तयन्नाह-'दोभंते इत्यादि (सू. ३१३)। इह प्रयोगपरिणतादिपदत्रये एकत्वे प्रयो विकल्पाः , द्विकयोगेऽपि त्रय एव, एवं जाताः षट्, एवं मनःप्रयोगादित्रयेऽपि षट् , सत्यमनःप्रयोगपरिणतादीनि तु चत्वारि पदानि, तेष्वेकत्वे चत्वारः, द्विकयोगे तु षद्, एवं सर्वेऽपि दश, आरम्भसत्यमनःप्रयो| गपरिणतादीनि षट् पदानि, तेष्वेकत्वे षद्, द्विकयोगे तु पश्चदश, सर्वेऽप्येकविंशतिः, सूत्रे च 'अहवेगे आरंभसच्चमणप्पओगपरि-||
गए'इत्यादिनेह द्विकयोगप्रथम एव भङ्गको दर्शितः, शेषांस्तदन्यपदसम्भवांश्चातिदेशेन दर्शयतोक्तम्-'एवं एएणं गमेणं'ति एव| मेतेन गमेन आरम्भसत्यमनःप्रयोगादिपदप्रदर्शितेन द्विकसंयोगेन नेतव्यं समस्तं दव्यद्वयसूत्रं द्विकसंयोगस्य चैकत्व विकल्पाभिधानपूर्वकत्वादेकत्वविकल्पैश्चेति दृश्य, तत्र च यत्रारम्भसत्यमनःप्रयोगादिपदसमृहे यावन्तो द्विकसंयोगात्पद्यते सर्वे ते तत्र वाच्याः, तत्रारम्भसत्यमनःप्रयोगादिषु दर्शिता एव, आरम्भादिपदषटविशेषितेषु पुनरित्थमेव, त्रिषु मृषामनःप्रयोगादिषु चतुषु च सत्यवाक्प्र
दीप अनुक्रम [३८१
३८७]
~238
Loading... Page Navigation 1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312