Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [१], मूलं [३०९-३१४] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३०९३१४]
शतके उद्देश:
लघवृत्तौ
मिश्रता, प्रारम्भकत्वेन तस्य प्रधानत्वाद् , एवमाहारकेणाप्यौदारिकशरीरस्य मिश्रता वेदितव्पा, 'वेउब्धियति वैक्रियवपुःकाय-10 श्रीभग०
प्रयोगो वैक्रियपर्याप्तकस्येति 'वेउब्बियमीस'त्ति वैक्रियमिश्रवपुःकायपयोगो देवनारकेषूत्पद्यमानस्यापर्याप्तकस्य, मिश्रता चेह वैक्रियशरीरस्य कार्मणेनैव, लब्धियक्रियपरित्यागे त्वौदारिकप्रवेशाद्धायामौदारिकोपादनाय प्रवृत्तक्रियप्राधान्यादौदारिकेणापि वैक्रि-IN यस्य मिश्रतेति, आहारगति आहारकशरीरकायप्रयोग आहारकवपुर्निवृत्तौ सत्या, तदा तस्यैव प्राधान्यात् ,'आहारगमीसचिन आहारकस्यौदारिकेण मिश्रतायां, सा चाहारकत्यागेनौदारिकग्रहणाभिमुखस्य, एतदुक्तं स्यात्-यदाऽऽहारकशरीरीभूत्वा कृतकार्य: | पुनरप्यौदारिकं गृह्णाति तदा आहारकस्य प्राधान्यादौदारिकपवेशं प्रति व्यापारभावान्न परित्यजति यावत् सर्वथैवाहारकं तावदौ| दारिकेण सह मिश्रतेति, ननु तत्तेन न सर्वथा मुक्तं, पूर्वनिर्वर्तितं तिष्ठत्येव तत्कथं गृह्णाति ?, सत्यं, तिष्ठति तत् , तथाऽप्यौदारि-| | कशरीरोपादानार्थ प्रवृत्त इति गृह्णात्येवेत्युच्यते, 'कम्मासरीर'त्ति इह कार्मणशरीरकायप्रयोगो विग्रहे, समुद्घातगतस्य च केवलिनः
तृतीयचतुर्थपश्चमसमयेषु स्याद् , उक्तश्च-"कार्मणशरीरयोगी चतुर्थ के पञ्चमे तृतीये चे"ति, एवं प्रज्ञापनाटीकानुसारेणौदा|रिकशरीरकायप्रयोगादीनां व्याख्या, शतकटीकानुसारतः पुनर्मिश्रकायप्रयोगाणामेव-औदारिकमिश्र औदारिक एवापरिपूर्णों IR | मिश्र उच्यते, यथा गुडमिश्रं दधि नो दधितया नापि गुडतया व्यपदिश्यते, तत्वाभ्यामपरिपूर्णत्वात् , एवमौदारिक मिश्र कार्मप्रणेन नौदारिकतया नापि कार्मणतया व्यपदेष्टुं शक्यमपरिपूर्णत्वादिति तस्यौदारिकमिश्रव्यपदेशः, एवं वैक्रियाहारकमिश्राव
पीति,'नवरं वायरवाउकाइय'ति यथौदारिकशरीरकायप्रयोगपरिणते सूक्ष्मपृथ्वीकायिकादि प्रतीत्य आलापकोऽधीतः तथौदाNI रिकमिश्रशरीरकायप्रयोगपरिणतेऽपि वाच्यः, नवरमयं विशेषः-तत्र सर्वेऽपि सूक्ष्मपृथ्वीकायिकादयः पर्याप्तापर्याप्तविशेषणा अधीताः
HAmethineDEA HAENIMewhite
गाथा:
பாட்டியோட்டி பாடிய பாடியாடியாடி
दीप अनुक्रम [३८१३८७]
M
~237
Loading... Page Navigation 1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312