Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 235
________________ आगम (०५) प्रत सूत्रांक [ ३०९ ३१४] गाथा: दीप अनुक्रम [३८१ ३८७] श्रीभगः लघुवृत्तौ “भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः) भाग-१ शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [ ३०९-३१४] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र- [ ०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः POLJIC JOCJOG JOG: ११ उद्देशः परिणतपुद्गलानिरूपयति, तत्र च 'एगिदिए'त्यादि, एकेन्द्रियादिपर्वार्थसिद्ध देव/न्त जीव भेद विशेषितप्रयोगपरिणतानां पुद्ग-८ शतके लानां प्रथमो दण्डकः, तत्र च 'आउकाइरनिंदिय एवं चेवति पृथ्वीवदकाय प्रयोगपरिणता वाच्या इत्यर्थः, एवं 'दुप ओत्ति पृथिव्यप्कायप्रयोगपरिणतेभित्र द्विपदो भेदः सूक्ष्मवादर विधानाभ्यां कृतस्तेजस्कायादिषु वाच्यः, 'अणेगविह'त्ति पुलाकक्रमिकादिभेदत्वात् द्वीन्द्रियाणामनेकविधाः, श्रीन्द्रिय योगपरिणता अपि एवमनेकविधाः कुन्धुपिपीलिकादिभेदात् एवं चतुरिन्द्रिया मक्षिकामशकादयोऽनेकविधाः, एवं सर्वेऽपि वाच्याः १ अथैकेन्द्रियादिसर्वार्थसिद्धदेवान्तः पर्याप्तकापर्याप्तक विशेषणो द्वितीयो दण्डकः प्रारभ्यते, तत्र 'एक्केके 'त्यादि, एकैकस्मिन काये सूक्ष्मवादरभेदा द्विविधाः पुद्गला वाच्याः, ते च प्रत्येकं पर्यासकायपर्याप्तकमेदात् पुनर्द्विधा वाच्या इत्यर्थः २, 'जे पज्जत्त सुह मपुडवी' त्यादि, औदारिकादिवपुर्विशेषणस्तृतीयो दण्डकः, तत्र |च 'ओरालियतेयाकम्मसरीरपओग'त्ति औदारिकतैजसकार्मणवपुषां यः प्रयोगस्तेन परिणता ये ते तथा, पृथिव्यादीनां हि एतदेव वस्त्रयं स्यादितिकृत्वा तत्प्रयोगपरिणता एव ते स्युः, 'जे पज्जत्ता वायर'ति बादरपर्याप्तकवायूनां त्वाहारकवर्जवपुश्चतुष्टयं स्यात् एवं 'गग्भवतियअपज्जत्तग'त्ति वैक्रियाहारकशरीराभावाद् गर्भव्युत्क्रान्तिका अपि अपर्याप्तका नराखिशरीरा एवेति ३, अथ सर्वजीवेन्द्रियविशेषणश्चतुर्थी दण्डकः४, 'जे अपात्त मुहमपुढबी' त्यादिः, औदारिकादिशरीरस्पर्शादीन्द्रियार्थः पञ्चमः, 'एवं चेव'त्ति एवमेव सर्वैकेन्द्रियजीवेषु 'चक्कर'ति सूक्ष्म १ बादर र पर्याप्तक ३ अपर्याप्तक ४ चतुष्कभेदेन भावात्, अथ सर्वजीववर्णगन्धरसस्पर्शसंस्थानवाच्यः षष्ठः, एवमौदारिकादिशरीरवर्णादिभाव विशेषणस्सप्तमः, इन्द्रियवर्णादि विशेषणोऽष्टमः, शरीरेन्द्रियवर्णादिविशेषणो नवमः, मिश्रपरिणतेष्वप्येत एव नव दण्डका वाच्याः । 'एवं जहा पण्णवणाए ति, तत्रैवमिदं सूत्रम् TÚCSÓC DICJOCD) DICJC:CD0CJĘC706. ~ 235~

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312