Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 10
________________ चिन्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्य्यात् ॥ ४४ ॥ माभैष्टविहं स्तवनास्त्यपायः संसारसिन्धो स्तरणे स्त्युपायः। येनैवयाता यतयोऽस्यपारं तमेव मार्ग तव निर्दिशामि ॥४५॥ अस्त्युपायो महान् कश्चित् संसार भयनाशनः । तेन तीर्त्वाभवाम्भोधिं परमानन्दमाप्स्यसि ॥ ४६ ॥ वेदान्तार्थ विचारेण जायते ज्ञान मुत्तमम् । तेनात्यन्तिकसंसार दुःखनाशो भवत्यनु ॥ ४७ ॥ श्रद्धाभक्तिध्यानयोगान्मुमुक्षोर्मुक्तेर्हेतून वक्ति साक्षात् श्रुतेर्गीः। योवा एतेष्वेव तिष्ठत्यमुष्यमोचो ऽविद्याकल्पिताह हबन्धात् ॥ ४८॥ অান योगात् परमात्मनस्तव धनात्मवन्धस्तत एव संसृतिः । तयोर्विवेकोदितबोधवह्निरज्ञानकार्यं प्रदहेत् समूलम् ॥४८॥ शिष्य उवाच । कृपया श्रूयतां खामिन् प्रत्रोऽयं क्रियते मया । यदुत्तरमहं श्रुत्वां कृतार्थः स्यां भवन्मुखात् ॥५०॥ कोनाम बन्धः कथमेष आगतः कथं प्रतिष्ठास्य कथं विमोक्षः । कोसाव नात्मा परमः स्ख आत्मा तयों र्विवेकः कथमेतदुच्यताम् ॥५१॥ श्रीगुरुरुवाच । धन्योसि कृतकृत्योसि विवेकचूडामणिः

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82