Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
खयमेव पश्चात् । स्वयं ह्यवाच्या खयमप्युदीच्या तथोपरिष्टात् स्वयमप्यधस्तात् ॥ ३८॥ तरङ्गफेण भमवुडुदादि सबै खरूपेण जलं यथातथा। चिदेवंदैहाद्यहमन्तमेतत् सव्वं चिदेवैक रसं विशुद्धम् ॥३६॥ सदेवेदं सर्वं जगदवगतं वाङ्मन सयोः सतोऽन्यन्नास्त्येव प्रकृति परसोम्निस्थितवतः । पृथक् कि मृनायाः कलसंघट कुम्माद्यवगतं वदत्येषमान्तस्त्वमहमितिमाया मदिरया ॥ ३८४ ॥ क्रियासमभिहार रेण यवनान्यदिति श्रुतिः। ब्रवीति दैतराहित्यं मिथ्याध्यास निवृत्तये ॥ ३६५॥ आकाशवनिर्मल निर्विकल्प निःसोमनिष्पन्दन निर्विकारम् । अन्तर्वहिः शून्यमनन्य मद्वयं खयं परब्रह्म किमस्ति वोध्यम् ॥ ३६६ ॥ वक्तव्यं किमुविद्यते ऽत्र बहुधा ब्रह्मैव जीवः खयं बझै तज्जगदा परांनु सकलं ब्रह्मा द्वितीयं श्रुतिः। ब्रह्मैवाहमिति प्रवुन मतयः सत्य क्तवाद्याः स्फुटं ब्रह्मोभूय वसन्ति सन्तत चिदान न्दात्मनै तध्रुवम् ॥ ३८७॥ जहिमल मयकोशेऽहं धियोत्यापिताशां प्रसभ मनिल कल्पेलिङ्गदेहे ऽपि
विवेकचूडामणिः

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82