Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
॥४७०॥ निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम् । एकमेवाइयं ब्रह्मनेह नानास्तिकिञ्चन ॥४७॥ है। अनिरुण्य खरुपं यन्मनोवाचा मगोचरम्। एकमेवा इयं ब्रह्मनेह नानास्ति किञ्चन ॥ ४७२ ॥ सत्सम व खतः सिद्धं शुद्धं बुद्धमनीदृशम् । एकमेवाइयं ब्रह्मनेह नानास्तिकिञ्चन ॥४७३॥ निरस्तरागा निर ... स्तभोगाः शान्ताः सुदान्ता यतयो महान्तः। विज्ञायतस्वं परमे तदन्ते प्राप्ताः परानिटति मात्मयोगात् ॥ ४७४ ॥ मवानपीदं परतत्व मात्मनः खरूपमानन्दधनं विचार्य । विधूयमोहं खमनः प्रकल्पितं मुक्तः कृता र्थोभवतु प्रवुद्धः ॥ ४७५ ॥ समाधिना साधुविनिश्चलात्मना पश्यात्म तत्त्वं स्फुटबोध चक्षुषा । निः संशयं स म्यगवेक्षितचेच्छुत: पदार्थो न पुन विकल्पते॥ ४७६ ॥ खस्याविद्याबन्ध सम्बन्धमोक्षात् सत्यज्ञानानन्द रूपात्मलधौ। शास्त्र युक्तिर्देशिकोक्तिः प्रमाणं चान्तः सिद्वाखानुभूतिः प्रमाणम् ॥ ४७७ ॥ बन्ध मोक्षच टाप्तिश्च चिन्तारोग्य खुधादयः। खेनैव वेद्यायज्ञानं परेषा मानु मानिकम् ॥ ४७८॥ तट

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82