Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
॥४८५॥ क्वगतं केनवानीतं कुबलीन मिदं जगत् । अधुनैव मयादृष्टं नास्तिकिं महदद्भुतम् ॥ ४८६ ॥ किं हेयं किमुपादेयं किमन्यत् किं विलक्षणम् । अखण्डानन्द पीयूष पूर्ण ब्रह्ममहार्णवे ॥ ४८७॥ न कि ६४ ञ्चिदवपश्यामि न टणोमि न वेद्यहम् । खात्मनैव सदानन्द रुपेणास्मि विलक्षणः ॥४८८ ॥ नमो नमसे गुरवे महात्मने विमुक्त सङ्गाय सदुत्तमाय । नित्याहयानन्दरसखरुपिणेमस्नेसदापारदयाम्बुधास्ने । ॥ ४८६ ॥ यत कटाक्ष राशि सान्द्र चन्द्रिका पीतधत भवताप जथमः । प्राप्तवानह मखण्ड वैभवा नन्दमात्म पदमक्षयं क्षणात् ॥ ४६ ० ॥ धन्योऽहं कृतकृत्योहं विमुक्तोहं भवग्रहात्। नित्यानन्द खरू पोऽहं पूर्णोऽहं तदनुग्रहात् ॥ ४६१ ॥ असङ्गोऽह मनङ्गोऽह मलिङ्गोऽह मभङ्गरः । प्रशान्तोई मनन्तोह ममलोहं चिरन्तनः ॥४६२ ॥ अकर्ताह मभोक्ताह मविकारोऽहमक्रियः । शुद्ध बोधखरूपोऽहं केवलोहं सदाशिवः ॥ ४६३ ॥ द्रष्टुः थोतुर्वर्तुः कर्णोक्नु विभिन्न एवाहम्। नित्यनिरन्तर निष्कियो
विवेकचडा

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82