Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
पस्य खानन्द रसपायिनः ॥ ५३० ॥ गच्छं स्तिष्ठन्नुपविशच्छयानो वान्यथा पिवा । यथेच्छया वसेद्दिद्दा नात्मारामः सदामुनिः ॥ ५३१ ॥ न देशकालासन दिग्यमादि लच्याद्यपेचा प्रतिबन्धवृत्तेः । सं सिद्धत त्त्वस्य महात्मनोऽस्तिखवेद नेका नियमाद्यवस्था ॥ ५३२ ॥ घटोऽयमिति विज्ञातुं नियमः कोन्वपेक्षते । बिना प्रमाण सुष्ठुत्वं यस्मिन् सति पदार्थधीः ॥ ५३३ ॥ अथमात्मानि त्वसिद्धः प्रमाणे सति भासते । नदेशं नापि वा कालं न शुद्धिं वाप्यपेक्षते ॥ ५३४ ॥ देवदत्तोऽहमित्येत विज्ञानं निरपेक्षकम् । तद्दद् ब्रह्मविदोष्यस्य ब्रह्माहमिति वेदनम् ॥ ५३५ । भानुनेव जगत् सर्वं भासते यस्य तेजसा । अनात्मक मसत्तुच्छं किं नुतस्यावसासकम् ॥ ५१६ ॥ वेदशास्त्रपुराणानि भूतानि सकलान्यपि । येनार्थ वन्तितं किं नु विज्ञातारं प्रकाशयेत् ॥ ५३७॥ एष सर्व जयोति रनन्तशक्तिरात्मा प्रमेयः सकलानुभूतिः । यमेव विज्ञायविमुक्तबन्धो जयत्ययं ब्रह्मविदुत्तमोत्तमः ॥ ५३८ ॥ न खिद्यतेन विषयैः प्रमोदतेन सज्ज
ܘܘ
विवेकचूडामणिः

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82