Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 78
________________ क्षो यतस्ततः ॥ १६ ॥ कुल्यायामथनद्यां वाशिवक्ष वैपिचत्वरे। पर्णपतति चेत्तेन तोकिनु शुभाशुभम् . ॥ ५६२॥ पवस्य पुष्पस्यफलस्य नाशवहेहेन्द्रियप्राणधियां विनाशः । नैवात्मनः खस्य सदात्मकरयानन्दालते ईक्षवदस्तिचैषः ॥ ५६३ ॥ प्रज्ञानघनइत्यात्मलक्षणं सत्यसूचकं । अनुद्योपाधिकस्यैव कथयन्ति विनाशनम् ५६४ ॥ अविनाशीका अरेयमात्मेति श्रुति रात्मनः । प्रप्रवीत्य विनाशित्वं विनस्य त् सुविकारिषु ॥ ५६५ ॥ पाषाण वृक्ष तृण धान्य कटाम्बराद्या दग्धा भवन्ति हि मृदेव यथातथैव । देहेन्द्रि या सुमन आदि समस्त दृश्य ज्ञानानि दग्ध मुपयाति परात्मभावम् ॥ ५६६ ॥ विलक्षणं यथाध्यान्न लीयते भानु तेजसि । तथैव सकलं दृश्य ब्रह्मणि प्रविलीयते ॥ ५६७॥ घटनष्टे यथाः व्योम व्यो । मैव भवति स्फुटम् । तथैवो पाधि विलये ब्रमेव ब्रह्मवित् खयम् ॥ ५६८ ॥ क्षीरं क्षीरे यथा शि तं तैलं तैले जलं जले। संयुक्त मेकतां याति तथात्मन्यात्मविन्मुनिः ॥ ५६८ ॥ एवं विदेह कैवल्यं स

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82