Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
७५
न्मा चत्वम खण्डितम् । ब्रह्मभावं प्रपद्यैष यतिन वर्त्ततेपुनः ॥ ५७० ॥ सदात्मकत्व विज्ञान दा विद्यादि वन'णः । अमुष्यब्रह्म भूतत्वाद्दह्मणः कुतङ्गवः ॥ ५७१ ॥ मायाक्लृप्तौ बन्धमोचौ स्तः त्मनि बस्तुतः । यथारज्वौ निष्क्रियायां सर्पाभास विनिर्गमौ ॥ ५७२ ॥ आटतेः सद् सत्वाभ्यां व क्तव्ये बन्ध मोक्षणे । नाष्टति ब्रह्मणः काचिदन्याभावा दनादृतम् । यद्यस्य द्वैत हानिः स्यात् द्वैतं नये सहतेश्रुतिः ॥ ५७३ ॥ बन्धच्च मोक्षश्च म्हषैव मूढ़ा बुद्धेर्गुणं वस्तुवि कल्पयन्ति । गाइतिं मेघ कृतां यथारषौ यतोद्वया सङ्गचिदेत दचरम् ॥ ५७४ ॥ अस्तोति प्रत्ययोयच यच नास्तीति वस्तुनि । बुद्धेरेव गुणावेतौ नतुनित्यस्य वस्तुनः ॥ ५७५ ॥ अतस्तौ माया लप्तौ बुन्ध मोचौ नवात्मनि । निष्कलेनिष्क्रिये शान्ते निरवद्ये निरञ्जने । अद्वितीये परेतच्च व्योमवत् कल्पनाकुतः ॥ ५०६ ॥ ननि रोधो नचोत्पत्ति र्नबन्धो न साधकः । नमुमुक्षु नवे मुक्त इत्थेषा परमार्थताः ॥ ५७७ ॥ स
तिबेकचूडामणिः

Page Navigation
1 ... 77 78 79 80 81 82