Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 80
________________ ৩ · कलनिगमचूड़ा खान्तसिद्धान्तगुह्यं परमिदमतिगुह्यं दर्शितं तेमयाद्य । अपगतकलिदोषं कामनिर्मुक्त बुद्धिं त्वमनुवदसक्चत्यं भावयित्वा मुमुक्षुम् ॥ ५७८ ॥ इति खुत्वा गुरोर्वाक्यं प्रश्रयेण लतानतिः । सतेन समनुज्ञा : तो ययौ निर्मुक्तबन्धनः ॥ ५७६ ॥ गुरुरेव सदानन्दसिन्धौ निर्मग्नमानसः । पाक्यन् वसुधां सब्बी विश्वचा रनिरन्तरः॥ ५८० ॥ इत्याचार्य्यस्य शिष्यस्य सम्वादेनात्मलक्षणम् । निरूपितं मुमुक्षूणां सुखबोधोपपत्त ये ॥ ५८१ ॥ हितमिदमुपदेशमाद्रियन्तां विहितनिरस्त समस्तचित्तदोषाः । भवसुखविरताः प्रशान्तचि त्ताः श्रुतिरसिका यतयो मुमुक्षवोये ॥ ५८२ ॥ संसाराध्वनि तापभानु किरणप्रोद्भूत दाहव्यथा खिन्नानां जलकाङ्क्षया मरुभुवि यान्त्यापरि वाम्यताम् । अत्यासन्न सुधाम्बुधिं सुखकरं ब्रह्मादयं दर्शये त्येषा शङ्कर भारतीविजयते निर्व्वाणसन्दायिनी ॥ * ॥ इति श्रीमत् परमहंस परिव्राजकाचार्य्य गोविन्द भगवत्पूज्यपाद शिष्य श्रीमच्छङ्करभगवत् कृतो विवेकचूड़ामणिः ममाप्तः ॥ श्रतत्सत् ॥ * ॥ श्रीहरिः ॥ शकः १७८२ विवेकचूडामणिः

Loading...

Page Navigation
1 ... 78 79 80 81 82