Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 75
________________ ते नापिपिरजाते च। स्वस्मिन् सदाक्रीड़ति नन्दति खयं निरन्तरानन्द रसेन दृतः ॥ ५३६ ॥ क्षधां देहव्यथां त्यक्ला बाल क्रीडति, वस्तुनि। तथैव विद्वान् रमते निर्ममो निरहं सुखी ॥ ५४० ॥ चिन्तामन्य मदैन्य मैच्य मशरं पानं सरिद्वारिषु खातन्त्रेण निरङ्कशास्थिति रभी निद्रा स्मशा .. नेवने। वस्त्रं क्षालन शोषररादि रहितं दिवास्तु शय्या मही सञ्चारो निगमान्त वीथिषु विदा क्रीडा परे ब्रह्मणि ॥ ५४१॥ विमानमालम्बन शरीर मेतड्नत्य शेषाविषया नुप स्थितान् । परेच्छ या बाल वदात्म वेत्तायोऽव्यक्तलिङ्गोऽ ननु सत्यवाह्यः ॥ ५४२॥ दिगम्बरो वा पिच साम्बरो वात्वगम्बरो वापिचिदम्ब रस्थः। उन्मत्त वदापिच वालबद्दा पिशाच वदापिचरत्यवन्याम् ॥ ५४३ ॥ कामान्निष्काम रूपी संश्चरत्येक चरोमुनिः । स्वात्मनैव सदातुष्टः खयं सर्वात्मनास्थितः ॥ ५४४ ॥ क्वचिन्मूढोविद्वान् क्वचिदपि महाराज विभवः क्वचिङ्गान्तः सौम्यः कचिद जगराचार कलितः । क्वचित

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82