Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 71
________________ स्तथैव कूटस्य चिदात्मनोमे ॥ ५० ॥ कर्त्तापि वा कारयितापि नाहं भोक्तापि वा भोजयितापि नाहम्। द्रष्टापि वा दर्शयितापि नाहं सोऽहं खयं ज्योति रणी दृगात्मा ॥ ५१०॥ चलत्युपाधौ प्रतिबिम्ब लौल्यमौपा ६० धिकं मूढधियो नयन्ति । खविम्बभूतं रविवदिनिष्कियं कश्मि भोक्तास्मि हतोस्मि हेति ॥ ५११ ॥ जलेवा पिस्थलेवापि लुठल्वेष जड़ात्मकः। नाहं विलिप्ये तीर्घटधर्म न भो यथा ॥ ५१२॥ कर्त्त, त्वभोक्तृत्व खलत्व मत्वता जडत्व बद्दत्व विमुक्ततादयः । बुद्धे विकल्या नतु सन्ति वस्तुतः स्वस्मिन् परे ब्रह्मणि केवलेऽइये ॥ ५१३ ॥ सन्तु विकाराः प्रकृते र्दशधा शतधा सहस्रधावापि पण्डितैः। किंमेऽसङ्गचि त्तस्य नह्य म्बुदावर मम्वरं स्पशन्ति ॥ ५१४ ॥ अव्यक्तादि स्थल पर्यन्तमेतहि स्वंयवाभास माबं प्रतीतम् । व्योम प्रख्यं सूक्ष्म माद्यन्तहीनं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१५ ॥ सर्बाधारं सर्ववस्तु प्रकाशं सर्वा कारं सर्वगं सर्व शून्यम् । नित्यं शुद्धं निश्चलं निर्विकल्पं ब्रह्माहैतं यत्तदेवाह मस्मि ॥ ५१६ ॥ यस्मि

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82