Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
निःसीमासङ्ग पूर्णबोधात्मा ॥ ४८४ ॥ नाह मिदं नाह मदोयुभयो रवभासकं परं शुद्धम् । वाह्याभ्यन्तर सन्यं पूर्ण ब्रह्माद्वितीयमेवाहम् ॥ ४६५॥ निरूपम मनादि तत्त्वं त्वमहमिदमदइति कल्पना दूरम् । ६५ नित्यानन्दैक रसं सत्यं ब्रह्मा हितीय मेवाहम् ॥ ४८६॥ नारायणोहं नरकान्तकोहं पुरान्तकोहं पुरूषोहमीशः। अखण्डबोधोह मशेष साक्षीनिरीश्वरोऽहं निरहञ्च निर्ममः ॥ ४६७॥ सर्वेषु भूते वहमेव संस्थितो ज्ञानात्मनान्त बहिराश्रयः सन्। मोक्ता च मोग्यं स्वयमेव सर्वं यद्यत् पृथक दृष्ट मिदन्तयापुरा ॥ ४६८॥ मय्यखण्ड सुखाग्भोधौ बहुधाविश्ववीचयः। उत्पद्यन्ते विलीयन्ते माया मारुत विभ्रमात् ॥ ४६८॥ स्थूलादिमावा मयि कल्पिताभमादारोपितानु स्फरणे न लोकः। काले यथाकल्प कवत्सराय नादयो निष्कल निर्विकल्पे ॥ ५० ॥ आरोपितं नाथय द्रुषकं भवेत् कदापि मूढै रतिदोष दुषितैः । नार्दीकरोत्यूषर भूमिभागं मरीचिका वारि महाप्रवाहः ॥५०१॥ श्राका

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82