Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 64
________________ अङ्गत्वा खफलं लक्ष्य मुद्दिश्योत् सृष्टवाणवत् ॥ ४५४ ॥ व्याघ्रबुद्या विनिर्मुक्तो वाणः पश्चात्तु गोमतौ । न तिष्ठति नित्यैव लच्यं वेगेननिर्भरम् ॥ ४५५ ॥ प्रारब्ध' बलवत्तरं खलुविदां भोगेन तस्य जयः सम्यग्ज्ञान ६० हुताशनेन विलयः प्राक् सञ्चिता गामिनाम् । ब्रह्मात्मैक्य मवेक्ष्य तन्मयतया ये सर्व्वदा संस्थिता स्तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैवते निर्गुणम् ॥ ४५६ ॥ उपाधितादात्म्य विहीन केवल ब्रह्मात्मनैवात्मनि तिष्ठतोमुनैः । प्रारब्ध सद्भाव कथानयुक्ता खनार्थ सम्बन्ध कथेवजाग्रतः ॥ ४५७ ॥ नहि प्रबुद्धः प्रति मासदेहे देहोपयोगिन्यपि च प्रपञ्चे । करोत्यहन्तां ममतामिदन्तां किन्तुखयं तिष्ठति जागरेण॥४५८॥ न तस्य मिथ्यार्थ समर्थनेच्छा न संग्रहस्तज्जगतोऽपिदृष्टः । तवानुदृत्तिर्यदि चेन्मृषार्थे न निद्रया मुक्त इती ष्यते ध्रुवम् ॥ ४५६ ॥ तद्दत्परे ब्रह्मणिवर्त्तमानः सदात्मना तिष्ठति नान्य दीक्ष्यते । स्मृतिर्यथा खप्नविलो कितार्थे तथाविदः प्राशन मोचनादौ ॥ ४६० ॥ कर्मणानिर्मितोदेहः प्रारब्ध' तस्य कल्पताम् । नानादे विवेकचूडामणिः

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82