Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
५६
तत्वस्य यथापूर्व्वं न संसृतिः । अस्ति चेन्नसविज्ञात ब्रह्मभावोवहिर्मुखः ॥ ४४५ ॥ प्राचीन वासना वेगा दसौ संसरतीतिचेत् । नमदेकत्व विज्ञानान्मन्दीभवति वासना ॥ ४४६ ॥ अत्यन्तकामुकस्यापिष्टत्तिः कुण्ठति मातरि। तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ॥ ४४७ ॥ निदिध्यास न शीलस्य बाह्य प्रत्यय ईक्ष्यते । ब्रवीति श्रुतिरेतस्य प्रारब्ध फलदर्शनात् ॥ ४४८ ॥ सुखाद्यनुभवो यावत्तावत् प्रारब्धमि ष्यते । फलोदयः क्रियापूर्व्वो निष्क्रियो न हि कुवचित् ॥ ४४६ ॥ अहं ब्रह्मेति विज्ञानात् कल्पकोटि शताजिर्तम् । सञ्चितं विलयं याति प्रबोधात् संप्रकर्ष्मवत् ॥ ४५०
॥
यत् कृतं खम वेलायां पूयं वा माप
५१ ॥
मुल्वणम् । सुप्तोत्थितस्य किं तत् स्यात् स्वर्गीय नरकाय वा ॥ यथा । न श्लिष्यति च यत्किञ्चित् कदाचिद्भावि कभिः ॥ ४५२ ॥
लिप्यते । तथात्मोपाधियोगेन तनैव लिप्यते ॥ ४५३ ॥ ज्ञानोदयात् पुरारब्धं कर्मज्ञानान्ननश्यति ।
खमसङ्ग मुदासीनं परिज्ञाय नभो
नन भोघट योगेन सुरागन्धेन
विवेकचूडामणिः

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82