Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 65
________________ रात्मनोयुक्तं नैवात्माकर्मनिर्मितः ॥ ४६१ ॥ अजोनित्यः शाश्वतइतिव्रते थुतिरमोघवाक् । तदात्मना तिठतोऽस्य कुतः प्रारब्ध कल्पना ॥४६२॥ प्रारब्ध सिध्यति तदा यदादेहात्मना स्थितिः देहात्मभावोनवेष्ट: ११ प्रारब्ध त्यज्यतामतः ॥ ४६३॥ शरीरस्थापि प्रारबकल्पनाभान्ति रेवहि। अध्यस्तस्य कुतः सत्वमसत्य स्यकुतोजनिः ॥ ४६४॥ अजातस्य कुतोनाशं प्रारब्ध मसतः कुतः। ज्ञानेनान्नानकार्य्यस्य सम लय लयो । यदि। तिष्ठत्ययं कथं देह इति शङ्कावतोजडान। समाधातुं वाह्यदृश्या प्रारब वदतिश्रुतिः। नतु देहादि सत्यत्व बोधनाय विपश्चिताम् ॥ ४६५ ॥ ४६६॥ परिपूर्ण मनाद्यन्त मप्रमेय मविक्रियम् । एकमेवा इयं ब्रह्मनेहनानास्तिकिञ्चन ॥४६७॥ सद्घनं चिद्धनं नित्य मानन्द घनमक्रियं। एकमेवाइयं ब्रह्म नेहनानास्ति किञ्चन ॥ ४६८ ॥ प्रत्यगेकरसंपूर्ण मनन्तं सर्वतोमुखम् । एकमेवाइयं ब्रह्मनेहनानास्ति किञ्चन ॥ ४६८ ॥ . अहेय मनुपादेय मनादेय मनाथयम् । एकमेवाइयं ब्रह्मनेह नानास्ति किञ्चन

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82