Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
ब्रह्माकार तयासदा स्थिततया निर्मुक्त वाह्यार्थ धीरन्यावेदित भोग्य भोग कलनो निद्रालुवहालवत् । । खभालोकित लोकवज्जगदिदं पश्यन् क्वचित लब्धधीरासे कश्चिदनन्त पुण्य फलभुगधन्यः समान्योमुवि र ॥ ४२८ ॥ स्थितप्रज्ञो यतिरयं यः सदानन्द मनुते । ब्रह्मण्येव विलीनात्मा निर्विकारोविनिष्क्रियः ॥४२६॥ ब्रह्मात्मनोः शोधितयोरेक मावावगाहिनी। निर्विकल्पीच चिन्माबात्तिः प्रजेति कथ्यते ॥ ४३०॥ मुस्थिता सौमवेद्यस्य स्थितप्रज्ञः सउच्यते । यस्यस्थिता मवेत् प्रज्ञा यस्यानन्दो निरन्तरः। प्रपञ्चोक विस्मतप्रायः सजीवन्मुक्त इष्यते ॥ ४ ३ १ ॥ लीनधीरपि जागर्ति योजाग्रद्धर्मवर्जितः । बोधोनिर्वा सनो यस्य सजीवन्मुक्त इष्यते ॥ ४ ३२॥ शान्तसंसार कलनः कलावानपि निष्कलः। यस्य चित्त विनिश्चित सजीवन्मुक्त इष्यते ॥ ४३३ ॥ वर्तमानेऽपि देहेऽस्मिन् छायावदनुवर्तिनि । अन्ताममताभावो जी, वन्मुक्तस्य लक्षणम् ॥ ४३४ ॥ अतीताननुसन्धानं भविष्यद विचारणम् । औदासीन्यमपि प्राप्तं जीवन्मुक्तस्य
ज

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82