Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 59
________________ मित सलिल राशि प्रख्यमाख्याविहीनम् । समितगुणविकारं भावतं शान्तमेकं हृदिकलयति विद्वान् ब्रह्मपूर्ण समाधौ ॥ ४१३॥ समाहितान्तः करणः खरूपे विलोक यात्मान मखण्ड वैमवम् । विच्छि १५ न्धिबन्धं भवगन्ध गन्धितं यत्न नपुंस्त्वं सफलीकुरुष्व ॥ ४१४॥ सर्वोपाधि विनिर्मुक्त सच्चिदान .. न्द मद्दयम्। भावयात्मान मात्मस्थं न भयः कल्पसे ऽध्वने ॥ ४१५ ॥ छायेव पुसः परिदृश्यमान मा भास रूपेणफलानुभूत्या। शरीर माराच्छय वन्निरस्तं पुनर्न सन्धत्त इदं महात्मा ॥ ४१६ ॥ स ततविमलबोधानन्दरूपं समेत्य त्यजजड़मलरूपो पाधिमेतं सदरे। अथ पुनरपिनैष स्मयंतां वान्त वस्तु स्मरणविषयभूतं कल्पते कुत्सनाय ॥ ४१७॥ समूल मेतत् परिदय वह्नौ सदात्मनि ब्रह्मणि नि बिकल्पे। ततः खयं नित्य विशुद्ध बोधा नन्दात्मना तिष्ठति विद्वरिष्ठः ॥ ४१८॥ प्रारब्ध सूत्र ग्र थितं शरीरं प्रयात वातिष्ठतु गोरिवार । न तत् पुनः पश्यति तत्ववेत्तानन्दात्मनि ब्रह्मणि लीन डामणिः

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82