Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
पश्चात् । निगम गदित कीर्ति नित्यमानन्द मूर्ति खयमिति परिचीयब्रह्मरूपेण तिष्ठ ॥ ३६८ ॥ शवाकार यावनजति मनुजस्तावद शुचिः परेभ्यः स्यात् ल शोजनन मरण व्याधिनिलयः। यदात्मानं ५३ शुद्ध कलयति शिवाकारमचलं तदातेग्यो मुक्तोभवति हि तदाह श्रुतिरपि ॥ ३६६ ॥ खात्मन्यारो पिता शेषा भासवस्तु निरासतः। स्वयमेव परं ब्रह्मपूर्ण मद्दयमक्रियम् ॥ ४ ० ०॥ समाहितायां सति में चित्तत्तौ परात्मणिब्रह्मणि निर्विकल्ये। न दृश्यते कश्चिदयं विकल्पः प्रजल्पमात्रः परिशिष्यते ततः॥४०१॥ असत् कल्पो विकल्पोऽयं विश्वमित्येक वस्तुनि। निर्विकारे निराकारे निर्विशेषे भिदाकुतः ॥ ४०२॥ दृष्टदर्शन दृश्यादि भाव शून्यैक वस्तुनि। निर्विकारे निराकारे निर्विशेषे भिदाकुतः ॥ ४ ० ३ ॥ कल्पार्णव इवात्यन्त परिपूर्ण क वस्तुनि। निर्विकारे निराकारे निर्विशेषे भिदाकुतः ॥ ४०४॥ ते जसोव तमो यत्र प्रलीनं भ्रान्तिकारणम्। अहितीये परेतत्वे निर्विशेषे मिदाकुतः ॥ ४०५॥ एका
_ विवेकचूडामणिः

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82