Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
पतयास्फ टम् । ३८४ ॥ अवात्मत्वं दृढ़ीकुर्वन्नहमादिषु संत्यजन् । उदासीनतयातेषु तिष्ठेत् फुट घटा .. दिवत् ॥ ३८५ ॥ विशुदमन्तःकरणं खरूपेनिवेश्य साक्षिण्य वबोध मावे। शनैः शनैर्निश्चलतामुपा नयन पूर्णत्ममेवानु विलोक येत्ततः ॥ ३८६ ॥ देहेन्द्रिय प्राणमनोऽहमादिभिः खाजानल, रखिले रुपाधिभिः । विमुक्तमात्मान मखण्ड रूपं पूर्व महाकाशमिवावलोकयेत् ॥ ३८७॥ घटकलसकुसूल सुचोमुखैर्गगण मुपाधि शतै विमुक्तमेकम् । भवति नविविधं तथैव शुद्ध परमहमादि विमुक्त मे कमेव ॥ ३८८॥ ब्रह्मादि स्तम्भ पर्यन्ता मृषा मावा उमाधयः । ततः पूर्ण खमात्मानं पश्येदेका त्म नास्थितम् ॥ ३८८ ॥ यत्रभान्त्या कल्पितं तदिवेके तत्तन्मात्रं नैवतस्मादिमिन्नम् । भान्ते शेमाति में दृष्टाहितत्त्वं रज्ज स्तहद्विश्वमात्म खरूपम् ॥ ३६० ॥ खयं ब्रह्मा वयं विष्णुः स्वयमिन्द्रः वयं शिवः । रूयं विश्व मिदं सर्व खस्मादन्यन्नकिञ्चन ॥ ३८१॥ अन्तः खयं चापिवहिः खयञ्च खयं पुरसात्
विवेकचूडामणिः
.

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82