Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
योगिन स्तम्माञ्चित्त निरोध एवसततं कार्यः प्रयत्नान्मुनेः ॥ ३७१॥ वाचं नियच्छात्मनि तन्नियच्छ । बुड्डौधियं यच्छुच बुद्धि साक्षिणि। तं चापि पूर्णात्मनि निर्विकल्पे विलाप्य शान्तिं परमां भजख ॥३७२॥ देहनाणेन्द्रियमनो वुड्यादिमिरुपाधिभिः । ये टैत्तेः समायोग स्तत्तद्भावोऽस्य योगिणः ॥ ३७३ ॥ तन्नि वृत्त्या मुनेः सम्यक् सर्बोप रमणं सुखम् । संदृश्यते सदानन्द रसानुभव विन्दवः ॥ ३७४ ॥ अन्त स्त्यागो वहिल्यागोविरक्तस्यैव युज्यते। त्यजत्यन्त र्वहिः सङ्गं विरक्तस्तु मुमुक्षया ॥ ३७ ५॥ बहि सुतु विषयैः सङ्गं तथान्त रहमादिभिः। विरक्त एव शक्नोति त्वक्त ब्रह्मणि निष्ठितः ॥३७६ ॥ वैराग्य बोधौ पुरुषस्य पक्षिवत्पक्षौ विजानीहि विचक्षणत्वम् । विमुक्ति सौधान लताधिरोहणं ताम्यां विना ट नान्य तरेणसिध्यति ॥ ३७७॥ अत्यन्त वैराग्य वतः समाधिः समाहितस्यैव दृढ़प्रबोधः । प्रवुद्ध तत्त्व स्य हि बन्ध मुक्ति मुक्तात्मनोनित्यमुखानु मृतिः ॥ ३७८॥ वैराम्यान्न परं मुखस्य जनकं पश्यामि वश्या

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82