Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
खात्म गुणं समच्छति । तथा मनः सत्वरजस्तमोमले ध्यानेन संत्यजा समेति तत्वम् ॥ ३६४ ॥ निरन्तरा
४८ भ्यासोऽवशात्तदित्यं पक्कं मनोब्रह्मणि लीयतेयदा । तदा समाधिः सविकल्पवर्जितः खतोदयानन्दरसानु भावकः ॥ ३६५ ॥ समाधिनानेन समस्त वासना ग्रन्थेविनाशोऽखिलकर्मनाशः। अन्तर्बहिः सर्वत एव । सर्वदा सरूपविस्फुर्तिरयत्नतःस्यात् ॥ ३६६ ॥ श्रुतेः शतगुणं विद्यात् मननं मननादपि। निदिध्यासनं लक्ष गुण मनन्तं निर्विकल्पकम्॥३६७॥ निर्विकल्प समाधिना स्फुटं ब्रह्म तत्त्व मवगम्यते ध्र वम्। नान्यथा चलतयामनोगतः प्रत्ययान्तर विमिथितंमवेत् ॥ ३६८॥ अतः समाधत् स्वयतेन्द्रियः सन्निरन्तरं शान्तम नाःप्रतीचि । विध्वंसयाद्दान्त मनाद्यविद्यया कृतं सदेकत्व विलोकनेन ॥ ३७६ ॥ योगस्य प्रथमद्वारं वाङ्गि रोधपरिग्रहः । निराशाच निरीहाच नित्य मेकान्त शीलता ॥३७०॥ एकान्त स्थितिरिन्द्रियो परमणे हेतुर्दमश्चेतसः संरोधे करणं शमेन विलय यायादहं वासना । तेनानन्दरसानुभतिरचला ब्राह्मीसदा
विवेक चूडामणिः

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82