Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 50
________________ निवृत्ति भवति च सम्यक पदार्थ दर्शनतः । मिथ्या ज्ञान विनाशस्तविक्षेप जनित दुःख नित्तिः ॥ ३५०॥ एतत्रितयं दृष्टं सम्यक् रज्ज स्वरूप विज्ञानात् । तस्मादस्त सतत्व ज्ञातव्यं बन्ध मुक्तये विदुषा ॥ ३५१ ॥ अयोऽग्नियोगादिवसत् समन्वयान्मात्रादिरूपेण विजमातेधीः। तत् कार्यमेतत्रितयं यतोस्षा इष्ट भ्रम खप्न मनोरथेषु ॥ ३५२ ॥ ततो विकाराः प्रकते रहं मुखा देहावसाना विषयाश्च सर्च। क्षणेण्यथा मावि तयाह्यमीषा मसत्व मात्मातु कदापिनान्यथा ॥ ३५३ ॥ नित्याहया खण्ड चिदे करूमो षुयादि साक्षी सदस दिलक्षणः । अहं पद प्रत्यय लक्षितार्थः प्रत्यक् सदानन्द धनःपरात्मा ॥ ३५४ ॥ इत्यं विपश्चित् सदस विभज्य निश्चित्य तत्त्वं निजबोध दृष्ट्या। ज्ञात्वा स्वमात्मान मखण्डबोध तेभ्यो विमुक्तः खयमेव शाम्यति ॥ ३५५ ॥ अज्ञानहृदयग्रन्थि निःशेष विलय स्तदा । समाधिना विकल्पेन यदा तात्म दर्शनम् ॥ ३५६ ॥ त्वमहमिदमितीयं कल्पना बुद्धिदोषात् प्रभवति परमात्मन्य इये निर्विशेषे। प्रविलसति समाधावस्य विवेकचूडामणि;

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82