Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 48
________________ परमविद्याकायंदुःखं प्रतीतम् ॥ ३३६ ॥ वाह्यानुसन्धिः परिवईयेत् फलं दुर्वासनामेव ततस्तत्तोऽधि काम् । ज्ञात्वा विवेकैः परिहत्य वाद्यं खात्मानसन्धिं विदधीत नित्यम् ॥ ३३७ ॥ वाह्य निरुद्धे मनसः ।। प्रसन्नता मनः प्रसादे परमात्म दर्शनम् । तस्मिन सुदृष्टे भवबन्धनाशोवहिनिगेधः पदवी विमुक्तः ॥३३८॥ .. कः पण्डितः सन् सदसद्विवेकी युति प्रमाणः परमार्थदर्शी। जानन हिकुर्यादसतोऽवलम्ब खपातहेतोः शिशुवन्मुमुक्षुः ॥ ३३६ ॥ देहादिसंशक्ति मतोनमुक्तिर्मुक्तस्य देहाद्यभिमत्यभावः । सुप्तस्यनो जागरणं न 5 जाग्रतः खप्नस्तयोभिन्न गुणाश्रयत्वात् ॥ ३४.० ॥ अन्तर्बहिः संस्थिरजङ्गमेषु ज्ञात्वात्मनाभारतयाविलोक्य । त्यवाखिलोपाधिरखण्ड रूपः पूर्णत्मनायः स्थितएष मुक्तः ॥ ३४१ ॥ सर्वात्मना बन्धविमुक्तिहेतुः स । र्वात्म भावान्नपरोऽस्ति किञ्चित् । दृप्याग्रहे सत्युपपद्यतेऽसौ सर्वात्मभावोऽस्य सदात्मनिष्ठया ॥ ३४२ ॥ दृश्यस्याग्रहणं कथं त घटते देहात्मना तिष्ठतो वाह्यर्थानुभव प्रसक्त मनस स्तत्तत् क्रियां कुर्वतः। संन्यस्ता विवेकचूडामणिः

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82