Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
नाप्य हमादि वासना। अति प्रष्टाप्यरुणप्रभायां विलीयते साधु यथा तमिथा ॥ ३२१ ॥ तमस्तमः कार्य , मनर्थजालं न दृश्यते सत्युदिते दिनेशे। तथा इयानन्दरसानुभूतौ नैवास्ति बन्धो न च दुःख गन्धः ॥ ३२२ ॥ दृश्य प्रतोतं प्रविलापयन् सन् सन्मान मानन्द धनं. विभावयन्। समाहितः सन् घहिरन्तरम्बाकालं मयेथाः सति कर्मवन्धे ॥ ३२३ ॥ प्रमादो ब्रह्मनिष्ठायां न कत्तव्यः कदाचन। प्रमादो मृत्यु रित्याह भी गवान् ब्रह्मणः सुतः ॥ ३२४ ॥ न प्रमादादनान्यो जानिनः स्वखरूपतः। ततोमोहस्ततोहं धी स्ततो E. बन्ध स्ततोव्यथा ॥ ३२५॥ विषयामिमुखं दृष्ट्वाविद्वांसमपि विभय तिः। विक्षेपयति धो दोषैर्योषाजार मिव प्रियम् ॥ ३२६ ॥ यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति । आरणोति तथा माया प्रान्न वापि पराङ् मुखम् ॥ ३२७॥ लक्ष्यच्चु चेद्यचित्तमीषदहिर्मुखं सन्निपते तु ततस्ततः । प्रमादतः प्रच्युत केलि कन्दुकः सोपान पतौ पतितो यथा तथा ॥ ३२८ ॥ विषयेष्वा विशेञ्चेतः शङ्कल्पति तद्गुणान् । सम्यक् मंकल्प
विवेकचूडामणिः

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82