Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
नात् कामः कामात् पुसः प्रवर्तनम् ॥३२८ ॥ अतः प्रमादान्न परोऽस्ति मृत्यु विवेकिनो ब्रह्मविदः समा . धौ। समाहितः सिद्धि मुपैति सम्यक समाहितात्मा भवसावधानः ॥ ३३० ॥ ततः स्वरूप विशो वि. बष्टस्तु पतत्यधः । पतितस्य विनानाशं पुनर्नारोहमुच्यते ॥ ३३१॥ संकल्प वर्जयेत्तस्मात् सर्वानर्थस्य .. कारणम् । जीवतोयस्य कैवल्य विदेहे च स केवलः। यतकिञ्चित् पश्यतोमेदं भयं श्रुते यजुः श्रुतिः ॥ ३३२ ॥ यदा कदा वापि विपश्चिदेष ब्रह्मण्यनन्तेऽयन मात्रमेदम् । पश्यत्यथामुष्यभयं तदैव यद्दीक्षितं भिन्न तया प्रमादात्॥ ३३३ ॥ श्रुति स्मति न्याय शतै निषिद्धे दृश्येऽनयः खात्म मतिं करोति । उपैति दुःखोप रिदुःखजातं निषिद्ध कर्ता समलिम्लचोयथा ॥ ३३४ ॥ सत्याभिसन्धान रतो विमुक्तो महत्व मात्मीयम् । पैति नित्यम् । मिथ्यामिसन्धानरतस्तु नश्येदृष्टं तदेताद् चौर चौरयोः ॥ ३३५॥ यतिरसदनुसन्धिबन्ध . हेतुं विहाय स्वयम यमहमम्मीत्यात्म दृष्टैव तिष्ठेत् । मुखयति ननुनिष्ठा ब्रह्मणि स्वानुभूत्वा हरति

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82