Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 49
________________ ४५ खिलधर्मकर्म विषयैर्नित्यात्मनिष्ठापरै तत्वज्ञैः करणीयमात्मनि सदानन्देच्छुभिर्यत्नतः ॥ ३४३ ॥ सब् 'त्मसिद्धवे भिक्षोः कृत श्रवणकर्मणः । समात्रिं विदधात्येषा शान्तोदान्तइति श्रुतिः ॥ ३४४ ॥ आरूढ़ क्लेरहमोविनाशः कर्त्तु ं न शक्यः सहंसापि पण्डितैः । ये निर्बिकल्पाख्य समाधिनिश्चला स्नानन्तरानन्त भवाहि वासनाः ॥ ३४५॥ अहं व मोहिन्या योजयित्वाष्ट तेर्बलात् । विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः ॥ ३४६ ॥ विक्षेपशक्ति विजयो विषमोविधातुं निःशेष सावरणशक्ति निष्टत्तप्रभावे । दृग्दृश्ययोः स्फुट पयो जलवद्विभागेनस्य तदावरणमात्मनि च स्वभावात् ॥ ३४७ ॥ निःसंशयेन भवति प्रतिबन्धशून्यो विक्षेपणं नहि तदा यदिचेन्मृषार्थे । सम्यक् विवेकः स्फुटबोधजन्यो विभज्य गृहशा पदार्थ तत्वम् । नत्ति माया कृतमोह बन्ध' यस्माद्विमुक्तस्य पुनर्नसंसृतिः ॥ ३४८ ॥ परावरैकत्व बिबेक बह्निर्दहत्य वि द्या गहनं स शेषम् । किं स्यात् पुनः संसरणस्य बीज मद्वैतभावं समुपेयुषोऽस्य ॥ ३४८ ॥ आवरणस्य विवेकचूडामणिः

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82