Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
सोविकल्पो विलयन मुपगच्छे दस्त तत्त्वा वस्त्या ॥ ३१७॥ शान्तोदान्तः परम्परतः क्षान्तियुक्तः स . माधि कुर्वन्नित्यं कलयतियतिः खस्य सर्वात्मभावम्। तेनाविद्या तिमिर जनितान् साधुदग्धा विकल्पा म ब्रह्मा कृत्यानि व सति सुखं निष्कियो निर्विकल्पः ॥ ३५८॥ समाहिताये प्रविलाप्यवाह्यं थोबादिचेतः खमह चिदात्मनि। तएवमुक्ताभवपाशबन्धै न्येि तु पारोक्ष्य कथाभिधायिनः ॥ ३५६ ॥ उपाधिभेदात् खयमेव भिद्यतेचोपाध्यपोहे खयमेघ केवलः। तस्मादुपाधेर्वि लयाय विद्वान् वसेत्सदाकल्प समाधिनिष्ठया । ॥ ३६० ॥ सति शक्तोनरोयाति सद्भावं ह्येक निष्ठया। कीटकोधमरं ध्यायन् भ्रमरत्वाय कल्पते ॥३६१॥ क्रियान्तरा शक्तिमपास्यकीट कोध्यायन्ननित्व ह्यलिभावमृच्छति। तथैवयोगीपरमात्मतत्व ध्यात्वा समाज याति तदैक निष्ठया ॥ ३६२ ॥ अतीवसूक्ष्मं परमात्मतत्त्वं न स्य ल दृष्टया प्रतिपत्तु मर्हति। ममाधि नात्यन्त सुसूक्ष्मवृत्तवान्नातव्य माय रति शुद्ध बुद्दिभिः ॥ ३६॥ .. यथा सुवर्णः पटुपाक शोधितं त्यकामल

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82