Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
. मसिः
करें धोरोऽनुभोनु क्षमः ॥ ३०५॥ यावदायत्किञ्चित् विषदोष स्फूतिरस्ति चेद्देहे । कथमारोग्याय भवेत्त .. इद हन्तापि योगिनोमुक्त्यै ॥ ३०६॥ अहमोत्यन्त निर्दृत्तातत् कृतना नाविकल्पसंहृत्या। प्रत्यक्वविवे कादिदमह मस्मोति विन्दते तक्वम् ॥३०७॥ अहङ्कारे कर्तर्यहमिति मतिंमुञ्च सहसा विकारात्मन्यात्म .. प्रतिफलयुषि खस्थिति मुषि। यदध्यासात् प्राप्ताजनि सतिजरा दुःखबजला प्रतीच चिन्मूर्तेस्तवमुख तनोः संसतिरियम् ॥ ३०८ ॥ सदैक रूपख चिदात्मनो विभोरानन्दमूर्त रनवद्य कीर्तेः । नैवान्य, था क्वाप्यविकारिण स्ते विनाह मध्यास समुश्य संसृतिः ॥ ३० ॥ तस्मादहङ्कारमिमं खशत्रु भोक्त गले कण्टकवत् प्रतीतम् । विच्छि द्य विज्ञानमहासिना स्फुटं भुङ्क्षात्मसाबाज्यसुखं यथेष्टम् ॥ ३१० ॥ त तोऽहमादेविनिवाक्तिं संत्यक्तरागः परमार्थलाभात्। तूष्णीं समाखात्मसुखानुभुत्या पूर्णात्मनाब्रह्मणि निर्विकल्पः ॥ ३१ १ ॥ समूलकृत्यापि महानहं पुनः व्युल्लेखिनः स्याद्यदिचेतसाक्षणम् । संजीव्य विक्षेप

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82