Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
नोरथखनसुषुप्तिषुस्फुटं पुनःपुनदृष्ट मसत्वमेतयोः ॥२६८॥ अतोऽभिमानं त्यजमां सपिण्डे पिण्डा ,, भिमानिन्यपि वुद्धिकल्पिते। कालत्रयाघाध्य मखण्डवोधं ज्ञात्वा स्वमात्मान मुपैहि शान्तिं ॥ २६६ ॥ त्यजाभिमानं कुलगोबनामरूपायमेष्वादशवाथितेषु। लिङ्गस्य धर्मानपि कत्तादी स्यवाभवाखण्डसुख स्वरूपः ॥३० ०॥ सन्तान्ये प्रतिवन्धाः पुसः संसारहेतबो दृष्टाः । तेषामेव मूलं प्रथमो विकारो भवत्यहङ्का रः ॥ ३०१ ॥ यावत्स्यातखस्य सम्बन्धोऽहङ्कारेण दुरात्मना। तावन्नलेशमात्रापि मुक्तिवार्ता विलक्षण ॥ ३०२ ॥ अहङ्कारग्रहान्मुक्तः खरूप सुपपद्यते। चन्द्रवदिमलः पूर्णः सदानन्दः स्वयं प्रभः ॥३०३ ॥ योवा पुरे सोऽहमिति प्रतीतोवुया क्लुप्तस्समसातिमूढया। तस्यैवनिःशेषतया विनाशे ब्रह्मात्मभावः । प्रतिबन्धशून्यः ॥ ३०४ ॥ ब्रह्मानन्दनिधिर्महाबलघताहङ्कार घोराहिनासं वेष्टव्यात्मनि वक्ष्यते गुणमयै चण्डै स्विमि मस्तकैः । विज्ञानाख्य महासिना श्रुतमता विच्छिद्य शोर्षवयं निर्मूल्याहिमिमं निधि मुख
विवेकचूडामणिः

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82