Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 25
________________ क्षिणः । खतएव खतः सिद्धं तद्वैलक्षण्यमात्मनः ॥ १६० ॥ शल्यराशिमांसलिप्तो मलपूर्णोऽति कमलः । कथंभवेदर्थं वेत्ता खयमेतद्विलक्षणः ॥ १३१ ॥ त्वङ्मांसमेदोऽस्थिपुरीषराशावहंमतिं मूढजनः करोति । विलक्षणं वेत्ति विचारशीलो निज खरूपं परमार्थभूतम् ॥ १६२ ॥ देहोऽहमित्येव जडस्यबुद्धिर्देहे च जोबे विदुष स्त्वहं धीः । विवेक विज्ञामवतोमहात्मनो ब्रह्माहमित्येव मतिः सदात्मनि ॥ १६३ ॥ अवात्मबुद्धिं त्यज मूढबुद्धेत्वङ्मांसमेदोस्थि पुरीषराशौ । सर्व्वात्मनिब्रह्मणिनिर्विकल्पे कुरुष्वशान्तिं परमां भजस्व ॥१६४॥ देहेन्द्रियादा व सति बमोदितां विद्वान हन्तां न जहाति यावत् । तावन्न तस्यास्ति विमुक्ति वार्त्ता प्यस्त्वेषवेदान्त नयान्तदर्शी ॥ १६५ ॥ छाया शरीरे प्रतिविम्व गावे यत्खमदेहे हृदि कल्पिताङ्गे । यथा त्मबुद्धिस्तवनास्तिकाचित् जोवच्छरीरे च तथैव मास्तु ॥ १६६ ॥ देहात्मधीरेव नृणामसद्धियां जमादि दुःख प्रभवस्य वीजम् । यत स्ततस्तं जहितां प्रयत्नात् त्यक्ते तु चितेन पुनर्भवाशा ॥ १६७ ॥ कर्मेन्द्रियैः विवेकचूडामणिः

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82