Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
यमविक्रियं सदा ब्रह्म तत्वमसिमावयात्मनि ॥ २६५ ॥ यच्च कास्तान परं परात्परं प्रत्यगेक रसमात्म लक्षणम् सत्यचित् सुखमनन्त मव्ययं ब्रह्मतत्व मसि भावयात्मनि ॥ २६६ ॥ उक्तमर्थमिव चात्मनि स्वयं भावयेत् प्रथितयुक्तिभिर्धिया। संशयादिरहितं कराम्बुवत्तेन तत्त्व निगमो भविष्यति ॥ २६७ ॥ संबोध मानं परिशुद्धतत्व विनायसंधे नृपवच्च सैन्ये । तदाश्रय स्वात्मनि सदास्थितो विलापय ब्रह्मणि विश्व जातम् ॥ २६८ ॥ वुड्डौगुहायां सदसविलक्षणं ब्रह्मास्ति सत्यं परमद्वितीयम् । तदात्मनायोऽवषमे हायां पुनर्न तस्याङ्ग गुहाप्रवेशः ॥ २६६ ॥ जाते वस्तुन्यपि बलवतो वासनानादिरेषा कर्ताभोक्ताम्यहमिति दृढ़ा यास्य संसारहेतुः । प्रत्यग्दृष्ट्यात्मनि निवसता सापनेया प्रयत्नान्मुक्तिं प्राहु तदिह मुनयो वासना तान वं यत् ॥ २७ ॥ अहं ममेति योभावोदेहाच्या दावनात्मनि । अध्यासोऽयं निरस्तव्योविदुषा खात्मनि ठया ॥ २७॥ ज्ञात्वा खं प्रत्यगात्मा बुद्धि तदृत्ति साक्षिणम्। सेोऽहमित्येव सहत्तया नात्मन्यात्ममति
विवेकचडामणिः

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82