Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 24
________________ शक्ति समुत्पन्नैः शैवाल पटलैरिवाम्बुधापिस्थं ॥ १५१॥ तच्छ बालापनये सम्यक सलिलं प्रतीयते शुद्धम् । .. तृष्णासन्तापहरं सद्यः सौख्यप्रदं पर पुसः ॥ ९५२॥ पञ्चानामपि कोषानामपवाद विभात्ययं शुगः । नित्यानन्दैकरसः प्रत्यक्रूपः परं स्वयं ज्योतिः ॥१५३॥ प्रात्मानात्म विवेकः कर्तव्योबन्धमुक्तये विदुषा । तेनै वानन्दीभवति खं विज्ञाय सच्चिदानन्दम् ॥ १५४ ॥ मुजादिशीकामिषदृश्य वर्गात् प्रत्यञ्च मात्मानमसङ्ग मक्रियम् । विविच्च त व प्रविलाप्य सव्वं तदात्मना तिष्ठति यः समुक्तः ॥१५५ ॥ देहोयमन्न भवनोऽन्नमय स्त कोषश्चान्नेन जोवति विनश्यतितविहीनः ॥ १५६ ॥ त्वक्चर्ममांसमधिरास्थिपुरोशराशि यं वयं भवि तुमर्हति नित्यशुद्धः ॥१५७॥ पूर्व जनेरपिम् ते रिधुनायमस्ति जातक्षणःक्षणगुणोऽनियत स्वभावः । नैको जडचघटवत्परिदृश्यमानः खात्मा कथं भवति भाव विकारवेत्ता ॥ १५८॥ पाणिपादादिमान् देहोनात्माव्य यऽपिजीवनात् । तत्तच्छते रनाशाच्च न नियम्यो नियामकः ॥ १५६॥ देहतधर्म तत् कर्म तदवस्थादि सा

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82