Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
.
मरणक्लेश संपातहेतुः । येनैवायं वपुरिद मसत्सत्यमित्यात्मवुद्ध्या. पुष्यत्युक्षत्यवति विषयैस्तन्तुभिः कोश .. कहत् ॥ १३८ ॥ अतस्मिंस्तदुतिः प्रभवति विमूढस्य तमसाविवेकाभावाद्वैस्फुरति भुजगेरज्जुधिषणा। ततोऽनर्थबातो निपतति समादातुरधिक स्ततोयोऽसद्ग्राहः सहिभवति बन्धः राणसखे ॥ १४ ॥ अखण्ड । नित्या इयबोधयत्या स्फरन्त मात्मानमनन्त वैभवम् । समारणोत्याट ति शक्तिरेषातमोमयीरा हुरिवार्क विम्बम् ॥१४१॥ तिरोमृते स्वात्मन्यमलतरतेजोवतिपुमान नात्मानं मोहादहमिति, शरीरं कलयति ततः कामक्रोध प्रभृतिभिरमुवन्धन गुणैः। परं विक्षेपाख्या रजस उक्तिय॑ थयति ॥ १४२ ॥ महामोह ग्राह ग्रसन गलितात्मावगमनोधियो नानावस्थां स्वयममिनयं स्तङ्गण तया। अपारे संसारे विषयविषपूरे जलनिधौ निमज्जयोन्म ज्यायं भमति कुमतिः । कुत्सितगतिः ॥१४३॥ भानुप्रभासननिताभपङक्तिर्भानुतिरोधाय विजृम्भते यथा । आत्मोदिताङ्कति रात्म तत्वं तथातिरोधाय

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82