Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 31
________________ ॥२०५॥ तदात्मानात्मनोः सम्यम्बिवेकेनैव सिध्यति। ततोविवेकः कर्तव्यः प्रत्यगात्म सदात्मनोः ॥ २०६॥ जलं पङ्क वदत्यन्तं पङ्कापाये जलं स्फुटम् । असन्नित्तौतु सदात्मना स्फुटं प्रतीति रेतस्य भवेत् प्रतीचः । ततो निरासः करणीय एष सदात्मनः साध्वमादिवस्तुनः ॥२०७॥२०८॥ अतो नायं परात्मास्याविज्ञानमवशब्दमाक् । विकारित्वाज्जडत्वाच्च परिच्छिनत्व हेतुतः। दृश्वत्वात् व्यमिक चारित्वात् नानित्योनित्य इष्यते ॥ २०६॥ आनन्दप्रतिविम्ब चुम्बित तनुर्टत्तिस्तमोवृश्मिता स्वादानन्द मयः प्रियादिगुणकः खेष्टार्थलाभोदयः । पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं भूत्वानन्दति । यत्र साधुतनुसन्मानः प्रयत्नं विना ॥ २१ ॥ आनन्दमयकोशस्य सुषुप्तौ स्फुर्तिरुत् कटा। खनजागर योरीषदिष्ट संदर्शनादिना ॥ २११ ॥ नैवायमानन्दमयः परात्मा सोपाधिकत्वात् प्रकृते विकारात् । कार्यत्व हेतोः सुकृतक्रियाया विकार संघात समाहितत्वात् ॥ २१२ ॥ पञ्चामामपि कोषाणां निषेधे .

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82