Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 30
________________ णिकी न भवति भान्तामोहित कल्पना ॥ १८७॥ भान्तिं विना त्वसस्य निष्क्रियस्य निराकृतेः । .. न घटेतार्थ सम्बन्धो नमसो नोलतादिवत् ॥१९८॥ खख टुर्निर्गुणया क्रियस्य प्रत्यग्वोधानन्दरूपस्य बुद्धेः। बान्ता प्राप्तो जीवभावोन सत्योमोहापाये नात्यवस्त खभावात् ॥१६६ ॥ यावशान्ति स्ताव देवास्य सत्ता मिथ्याज्ञानोज्नम्भितस्य प्रमादात् । रज्ज्वां सोमान्तिकालीनएव भान्त शेनैव सोऽपि तहत् ॥ २० ॥ अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते। उत्पन्नायान्तु विद्यायामाविद्यकमना द्यपि ॥ २०१॥ प्रबोधे खभवत् सर्व सहमूलं विनश्यति। अनाद्यपीदं नोनित्यं प्रागभाव इव स्फुटम् । ॥ २०२॥ अनादेरपि विध्वंसः प्रागमावस्य वीक्षितः। यहुद्यपाधिसम्बन्धात् परिकल्पितमात्मनि छ ॥ २०३॥ जीवत्वं न ततोन्यत्तु खरूपेण विलक्षणः । सम्बन्धः खात्मनोवुड्या मिथ्याज्ञान पुरःसरः ॥ २०४ ॥ विनित्ति मवेत्तस्य सम्यक् ज्ञानेन नान्यथा। ब्रह्मात्मैकत्व विज्ञानं सम्यक् ज्ञानं श्रुतेर्मतम्

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82