Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 29
________________ २५ अस्येव विज्ञानमयस्य जाग्रत्खन्नाद्यवस्था सुखदुःखभोगः ॥ १६० ॥ देहादिनिष्ठा श्रमधर्म क गुणाभिमानं सततं ममेति । विज्ञानकोषोयमतिप्रकाशः प्रकृष्ट सान्निध्यवशात् परात्मनः । अतोभव त्येव उपाधिरस्य यदात्मधीः संसरति भ्रमेण ॥ १६९ ॥ योऽयं विज्ञानमयः प्राणेषु हृदिस्फुरत्ययं ज्योतिः । कूटस्यः सन्नात्मा कर्त्ताभोक्ताभवत्युपाधिस्थः ॥ १६२ ॥ खयं परिच्छेदमुपेत्य बुद्धेस्तादात्मा दोषेण परं म्टषात्मनः । सर्व्वात्मकः सन्नपि वीक्षते स्वयं स्वतः पृथक्वटेन मृदोघानिव ॥ १६३ ॥ उपाधि सम्बन्धवशात् परात्माह्युपाधिधर्माननुभाति तद्गुणः । अयोविकारानविकारिवह्निवत् सदैकरूपोऽपि परः खभावात् ॥ १६४ ॥ शिष्यउवाच । भ्वमेणाम्यन्यथावास्तु जीवभावः परात्मनः । तदुपाधेरना दिल्वान्नानादे नशष्यते ॥ १६५ ॥ श्रतोऽस्य जीवभावोऽपि नित्याभवति संसृतिः । ननिवर्त्तेत तन्मोक्षः कथं मे श्रीगुरोवद ॥ १६६ ॥ श्रीगुरुरुवाच । सम्यक् पृष्टं त्वया विद्वन् सावधानेन ततश्टणु । प्रामा घ विवेकचूडामणिः

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82