Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
२६
चिदात्मना स्फुरति तं विद्धि खमेतं हृदि ॥ २२० ॥ घटोदके विम्वितमर्कविम्ब मालोक्य मूढोरविरेव म न्यते । तथाचिदाभास मुपाधिसंस्यं भवान्तग्राहमित्येव जडोऽभिमन्यते ॥ २२१ ॥ घटं जलं तद्गतमर्क विम्बं विहाय सर्वं विनिरीच्यतेऽर्कः । तटस्थ एतत्रितयावभासकः खयं प्रकाशो विदुषा यथायथा ॥ २२२॥ देहं धियं चितप्रतिविम्वमेवं विसृजा वुद्धौ निहितं गुहायाम् ॥ द्रष्टारमात्मानमखण्डबोध सर्व्वप्रकाशं सद सद्दिलक्षणम् ॥ २२३ ॥ नित्यं विभु सर्व्वगतं सुसूक्ष्ममन्तर्बहिः शून्यमनन्यमात्मनः । विज्ञाय सम्यङ् निजरूपमेतत् पुमान् विपाप्माविरजोविम्टत्युः ॥ २२४ ॥ विशोक आनन्दवनो विपश्चित् स्वयं कुतश्चि न्नबिभेति कञ्चित्॥ नान्योऽस्ति पन्था भवबन्धमुक्ते विना खतत्वावगमं मुमुक्षोः ॥ २२५ ॥ ब्रह्माभिन्नत्व विज्ञानं भवमोक्षस्य कारणम्॥ येनाद्वितीयमानन्द ब्रह्म सम्पद्यते बुधैः ॥ २२६ ॥ ब्रह्मभूतस्तुसंसृत्यै विद्वान्नावर्त्तते पुनः ॥ विज्ञातव्य मतः सम्यक् ब्रह्माभिन्नत्व मात्मनः ॥ २२७ ॥ सत्यं ज्ञानमनन्तं ब्रह्म
विवेकचूडामणिः

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82