Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 23
________________ १६ विजृम्भते स्वयम् ॥१४४॥ कवलित दिननाथे दुर्दिने सान्द्रमेधैव्र्व्यथयति हिम झञ का वायुरुग्रो यथैतान । अविरत तमसात्म न्याष्टते मूढबुद्धिं चपयति बहुदुःखैस्तोत्र विक्षेपशक्तिः ॥ १४५ ॥ एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः । याभ्यां विमोहितोदेहं मत्वात्मानं भवत्ययम् ॥ १४६ ॥ वीजं संसृति भूमिजस्यतुतमो देहात्मधीरङ्करोरागः पल्लव मम्बु क तु वपुः स्कन्दोऽसवः शाखिकाः । अग्राणीन्द्रिय संहतिश्च विषयाः पुष्पाणि दुःख ं फलं नानाकसमुद्भवं बञ्जविधं भोक्ताऽवजीवः खगः ॥ १४७ ॥ अज्ञानमूलोऽयमनात्मव न्धो नैसर्गिको नादिरनन्त ईरितः । जन्माप्ययव्याधि जरादि दुःख प्रवाहपातं जनयत्य मुष्य ॥ १४८ ॥ नास्त्रे f शास्त्रे रनिलेन वह्निना छेत्तुं न शक्यो न च कर्म कोटिभिः । विवेक विज्ञान महासिना विनाधातुः प्रसादेन शितेन मज्जुना ॥ १४६ ॥ श्रुतिप्रमाणैक मतेः स्वध निष्ठातयेवात्मविशुद्धिरस्य । विशुद्धबुद्धेः परमात्मवेदनं तेनैव संसार समूल नाशः ॥ १५० ॥ कोषैरन्नमयाद्यैः पञ्चभिरात्मान संघ तोभाति । निज 1 विवेकचूडामणिः

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82