Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
मानञ्च जाग्रति ॥१०॥ अव्यक्त नानी परमेशशक्तिरनाद्यविद्या त्रिगुणात्मिकापरा। कार्यानुमेया ।। मुधियैव माया यया जगत्सर्वमिदं प्रसूयते ॥११०॥ सन्नायसन्नाप्यसभयात्मिकानो भिन्नाभिन्नायुभायात्मि" कानो ॥ साङ्गाप्यनङ्गायुभयात्मिकानो महामृतानिर्वचनीयरूपा ॥१११॥ शुद्धादय ब्रह्मविवोधनाश्या सर्पधमो रजुविवेकतो यथा । रजस्तमः सत्वमिति प्रसिद्दागुणा सदीयाः प्रथितैः खकार्यः ॥११२ विक्षेपशक्तीरजसः क्रियात्मिका यतः प्रवृत्तिः प्रस्तापुराणी। रागादयोऽस्याः प्रभवन्ति नित्यं. दुःखादयो। ये मन सोविकाराः ॥११३॥ कामः क्रोधोलोमदम्भाद्यस्याहङ्कारमित्सराद्यास्तु घोराः । धर्माएते है राजसाः पुम्प्रवृत्तिर्यस्मादेषा तद्र जोबन्धहेतुः ॥११४॥ एषाति नाम तमोगुणस्य शक्तिर्ययावस्त्ववभासते , ऽन्यथा। मैषानिदामं पुरुषस्य संमृतेर्विक्षेप शक्तःप्रवणस्यहेतुः ॥११५॥ प्रज्ञावानपि पण्डितोऽपि चतुरो प्यत्यन्त सूक्ष्मात्मक व्यालीढ़ स्तमसा नवेत्ति बहुधा संबोधितोपि स्फुटम् । बान्त्यारोपितमेव साधुकलयत्या
चडामणिः

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82