Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 16
________________ त्वक्षिघाणञ्च जिह्वाविषयात्रवोधनात् । वाक्पाणिपादागुदमपुत्रपखः कर्मेन्द्रियाणि प्रवणेनकर्मसु ॥६४॥ निगत्यतेऽन्तःकरणं मनोधीरहं कृतिश्चित्तमिति खत्तिभिः। मनस्तु संकल्पविकल्पनादिभिर्बुद्धिः पदा र्याध्यवसाय धर्मतः ॥६५॥ अनाभिमानादहमित्यहं कृतिः स्वार्थानुसन्धामगुणेन चित्तम् ॥६६॥ प्राणा पानव्यानोदानसमानाभवत्यसौ प्राणः । स्वयमेवष्टत्तिभेदाद्विकृत्तिभेदात् सुवर्ण सलिलादिवत् ॥६॥ वागादि पञ्चश्रवणादिपञ्चप्राणादि पश्चाभ मुखानि पञ्च । बुद्ध्यायविद्यापि च कामकर्मणी पुर्यष्टकं सूक्ष्मशरीरमाहुः ॥१८॥ इदं शरीरं श्टणु सूक्ष्म सङ्गितं लिङ्गत्वपञ्चीकृतभूतसम्भवम् । सवासनं कर्म फलानुभावकं स्वाज्ञानतोऽनादिरूपाधिरात्मनः ॥६६॥ खप्नोभवत्यस्य विभक्त्यवस्था स्वमावशेषेण बिभाति यत्र। स्वप्नेतु बुद्धिः स्वयमेव जाग्रत् कालोन नानाविधवासनाभिः ॥१०॥ कर्त्तादिभावं प्रतिपद्य राजते यत्र स्वयं भाति ह्ययं परात्मा। धीमावकोपाधिरशेषसाक्षी नलिप्यते तत् कृतकर्मलेशैः ॥ १०१॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82