Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra
View full book text
________________
णेनवडाः कुरङ्ग मातङ्ग पतङ्ग मीन भृङ्गानरः पञ्चभिरञ्चितः किम् ॥७८॥ दोषेण तोत्रो विषयः कृष्ण १० सर्पविषादपि । विषं निहन्ति भोक्तारं द्रष्टार चक्षुषाप्ययम् ॥७॥ विषयाशा महापाशात् योविमुक्तः सुदुस्यजात्। सएव कल्पते मुक्त्यै नाण्यःषट् शास्त्रवेद्यपि ॥८०॥ आपात वैराग्य वतोमुमुचून भवाब्धि पारं प्रतियातु मुद्यतान्। अाशा ग्रहोमज्जयतेऽन्तराले निगृह्यकण्ठे विनिवर्त्यवेगात् ॥८१॥ विषया । ख्यग्रहोयेन सुविरक्त्यसिनाहतः। सगच्छति भवाम्भोधेः पारं प्रत्यूहर्जितः ॥८॥ विषमविषयमार्ग र्गच्छतो नच्छ बुझेः प्रतिपदममियातो मत्युरप्येष सिद्धिः। हितसुजनगुरुत्या गच्छतः ख स्य युक्तदान भवति फलसिद्धिः सत्यमित्येवविद्धि ॥८३॥ मोक्षस्य काक्षायदिवैतवास्ति त्यजाति दूरादिषयान् विषं यथा। पोयषवत्तोषदया क्षमार्जवप्रशान्ति दान्तीमजनित्य मादरात् ॥८४॥ अनुक्षणं यत्परिहत्यकृत्यम नाद्य विद्या कृतवन्ध मोक्षणम् । देहः परार्थोऽयममुष्यपोषणेयः सज्जते सख मनेन हन्ति॥८५॥शरीरपो
विवेकचूडामणिः

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82