Book Title: Vivek Chuamanakhya Prakaranam
Author(s): Gyan Ratnakar Yantra
Publisher: Gyan Ratnakar Yantra

View full book text
Previous | Next

Page 13
________________ तदेतच्छ्रवणात् सत्योभववन्धादिमोक्ष्यसे ॥७॥ मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्य मत्यन्त मनित्यवस्तु ष । ततः समश्चापि दमस्तितिक्षान्या सः प्रसक्ताखिलकर्मणां मृशम् ॥७१॥ ततः श्रुतिस्तन्मननं सतत्त्वध्या नं चिरं नित्यनिरन्तरं मुनेः। ततो विकल्प परमेत्य विद्वानि हैवनिर्वाण सुखं समच्छति ॥७२॥ यहो डव्यं तवेदानी मात्मानात्म विवेचनम् । तदुच्यते मयासम्यक् श्रुत्वात्मन्यवधारय ॥७३॥ मजास्थिमेदः पल रक्तचर्मत्वगाह्वयैर्धातुमि रेभिरन्वितम्। पादोरु वक्षोभुजष्टष्ठमस्तकै रङ्गरूपाइँरुपयुक्तमेतत् ॥७४॥ अहं ममेति प्रथितं शरीरं मोहास्पदं स्थूल मितीर्यतेबुधैः । नभोनभखहहनाम्बुभमयः सूक्ष्माणि भूतानि भवन्तितानि ॥७५॥ परस्परांशैमिलितानिभूत्वा स्थूलानिच स्थ ल शरीरहेतवः । मात्रा स्तदीया विषया भवन्ति शब्दादयः पञ्चसुखायभोक्तः ॥७६॥ यएषुमूढा विषयेषु बडा. रागोरुपाशेन सुदुर्दमेन । आयान्ति निर्यान्त्य धऊई मच्चैः खकर्म दूतेन जबेननीताः ॥७॥ शब्दादिभिः पञ्चभिरेवपञ्च पञ्जत्वमापुः खगु

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82