Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar
View full book text
________________
प्रथम संस्करण
आमुखम् मया कविवर्य - श्री १०८ श्रीमुनिज्ञानसागरमहाराज - विरचितं द्वाविंशतिसर्गात्मकं 'वीरोदय' नाम महाकाव्यमवलोकितम् । तेन मे मनसि महान् सम्मदः समजनि । यतः प्राक्कालिक-कविवर-कालिदासभारविमाघ-श्रीहर्षादिभिरनेकानि काव्य-नाटकदीनि विरचितानि सन्ति, किन्तु तदनन्तरं कश्चिदपि कविरेतादृशं सकलगुणालङ्कारभूषितं महाकाव्यमरीरचदिति न मे दृष्टिपथं समायाति । एतादृशाद्भुतमहाकाव्यप्रणेतारः श्रीमुनिवर्याः समस्तसंस्कृतविचक्षणानां धन्यवादार्हा इति निश्चप्रचम् ।
निखिलरसभावगुणालङ्कारालङ्कृतमेतन्हाकाव्यंकुण्डिननगर-वास्तव्य - क्षत्रियनृपमुकुटमणि - श्रीसिद्धार्थराजकुमार श्री महावीरं नायकीकृत्य संग्रथितं विद्वत्तल्लजैः श्री कविकुलालङ्कारभूतैर्मुनिवर्यैः । अयमेव श्रीमहावीरः स्वीयाद्ध तवैराग्यशमदमादितपोबलेन जैनसमाजे चतुर्विंशतीर्थङ्करत्वमलभत । अयमेवास्य महाकाव्यस्य धीरोदात्तः, दयावीरः , धर्मवीरश्च नायकायते । 'सर्गब-धो' महाकाव्यम' इत्यभियुक्तोत्तया महाकाव्यस्याखिललक्षणानि ग्रन्थेऽस्मिन् वरीवर्तन्ते ।
__ अस्यानुशीलनेन ग्रन्थकर्तुःप्रगल्भपाण्डित्यं कवित्वशक्तिश्च स्पष्टमनुमीयते । एतदध्ययनेन प्राक्तनकवयोऽध्येतृणां स्मृतिपथमायान्ति । तथाहि - एतावान् प्रौढपाण्डित्यसम्पन्नोऽपि कविः प्रथमसर्गस्य सप्तमे पद्ये - 'वीरोदयं यं विदधातुमेव न शक्तिमान् श्रीगणराजदेवः' इति वर्णयन् स्वीयविनीततामाविष्करोति । अनेन 'क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः इति निगदन् कालिदासः स्मर्यते ।। ___ शान्तरसप्रधानमपीदं महाकाव्यं प्रायोऽनेकरसभामावगुणालङ्कारान् विभर्ति । नायकजन्मसमये श्रीदेवी नामागमन, तासां मातृपरिचर्या, रत्नवृष्टि, इन्द्रादिसुरगणानुष्ठितः प्रचुरमोदभारभासुरो महाभिषेक-इत्यादि वर्णनानि नायकस्य सर्वैश्वर्यसम्पन्नत्वमाधिदैविकवैभवञ्च प्रकटयन्ति । द्वितीयसर्गे जम्बूद्वीपादिवर्णनं श्रीहर्षस्य विदर्भनगरवर्णनं स्मारयति। एवमेव कविना महाकाव्येऽस्मिन्नायकजीवनचरितं वर्णयता स्थाने स्थाने कविसम्प्रदायानुसारं नगरवर्णन, ऋतुवर्णनं, सन्ध्यावर्णनमित्यादि सुललितगीर्वाणवाण्या सन्निबद्धं कस्य काव्यकलारसिकसहदयस्य मानसं नाह्लादयति ।
नैषधीयचरिते यथा श्रीहर्षमहाकविना प्रतिसर्गान्तं तत्तत्सर्गविषयवर्णन-पुरस्सरं स्वीयप्रशस्तिपद्यमुट्टङ्कितं तथैवास्मिन् महाकाव्येऽपि महाकविमुनिवर्यैः सन्दब्धम् । तथा तृतीयसर्गस्य ३० तमे पद्ये महाकवेः, 'अधिीतिबोधाचरणप्रचारैः' इति वर्णनं नैषधीयचरित्रस्य प्रथमसर्गे चतुर्थपद्ये 'अधीतिबौधाचरणप्रचारणैर्दशाश्चतस्त्रः प्रणयन्नुपाधिभिः' इति स्मारयति।
एवमेव द्वितीयसर्गे जम्बूद्वीपवर्णने, 'हिमालयोल्लासिगुणः स एष द्वीपाधिपस्येव धनुर्विशेषः' एतत्पद्य महाकविश्रीकालिदास विरचित-कुमारसम्भवीयम्, 'अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराज' इति पद्यं स्मृतिविषयीकरोति । तथापि तदपेक्षयाऽत्रा स्ति कश्चिद्विशेषः । तथाहि-श्री कालिदासेन तु केवलं पूर्वापरसमुद्रावगाही हिमालयः पृथिव्या मानदण्डरुपेणैवोत्प्रेक्षित: । किन्तु महाकाव्येऽस्मिन् मुनिव्यविशेषाभिप्रायेण हिमालयो धनुर्गुणरुपेण वर्णितः । सागर एव तस्य वंश-दण्डः । इत्थेमेतद् भारतवर्ष जम्बूद्वीपे धनूरूपं विज्ञेयमिति तेषामभिप्रायः । अनेनास्य देशस्य विशिष्टक्षात्रशौर्यसम्पन्नत्वं प्रतीयते । अतएवास्मिन्नेव देशे वृषभादि-वीरान्तीर्थङ्करादि सदृशा लोकोत्तरा महावीराः पुरुषपुङ्गवाः समजायन्त, सञ्जायन्ते, सञ्जनिष्यन्ते चेति प्रतीयमानार्थः सहृदयैरनुभाव्यते।
इत्थमेव भट्टिकाव्ये ४६ तमे पद्ये यथा श्री भट्टिकविना, न तज्जलं यन्न सुचारुपङ्कजम्' इत्यादि पद्यमेकावल्यलङ्कारलंकृतं केवलं प्राकृतिसौन्दर्यवर्णनमात्रमुद्दिश्य सन्निबद्धं । तथैवात्र महाकाव्ये द्वितीयसर्गस्य ३८ तमे पद्येऽपि महामुनिभिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 388