Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
ऋषिमण्डलसूत्रे तु " कंडू १ अभत्तसद्धा २, तिव्वा वियणा उ अच्छि ३ कुच्छीसु ४ । कासं ५ सासं च ६ जरं ७ अहियासइ सत्त शास्त्ररत्नाकरः वाससए ॥१॥" ॥ १३॥ भगवतीप्रान्ते “ चुलसीति सयसहस्सा, पदाणं पवरणाणदंसीहिं । भावाभावमणंता, पण्णता एत्थ
18 मेतान्तराणि. पंचमंगंमि" । नन्दीसूत्रे तु-“ विवाहपन्नत्तीए दोलक्खा अट्ठासीइ पयसहस्साई पयग्गेणं संखेज्जा अक्खरा" । समवायाङ्केतु " ao विवाहपन्नत्तीए चउरासीपयसहस्सा पयग्गेणं पण्णत्ता" इति ॥ १४ ॥ " नवमो आणयइंदो, दसमो उण पाणयत्थदेविंदो । आरण
इक्कारसमो, बारसमो अच्चुए इंदो ॥ ६३ ।। एए बारस इंदा, कप्पवई कप्पसामिया भणिया । आणाईसरियत्तं, तेण परं णत्थि देवाणं ||१७0mean६४ ॥” इति देवेन्द्रस्तवे द्वादशेन्द्राः प्रोक्ताः । १५ ॥ “ इच्चेइयाई भंते ! चत्तारि भासज्जायाई आउत्तं भासमाणे किं आराहए
विराइए ? गोयमा ! इच्चेइयाइं चत्तारि भासज्जायाई आउत्तं भासमाणे आराहए णो विराहए।" प्रज्ञापना १२ पदे सावचूरौ २६७
पत्रे । श्रीदशवैकालिके ७ अध्ययने तु “ चउन्नं खलु भासाणं, परिसंखाय पन्नवं । दोण्हं तु विणयं सिक्खे, दो न भासिज्ज सव्वसो alo१॥” इति ।। १६ ॥ तह उस्सगोज्जाया, बारस वीसा समंगलगचत्ता । संबुद्धखामणं तिअ, पण सत्त साहूण जहसंखं ॥ ३३ ॥" a इति प्रतिक्रमणविधिसामाचार्याम् । हारिभद्यावश्यकवृत्तौ तु वन्दनकनियुक्तिगत चत्तारि पडिक्कमणे' इति । गाथाव्याख्यायां सम्बुद्धक्षामणाविषये
" जहण्णेण वि तिन्नि देवसिए पक्खिए पंच अवस्सं । चाउम्मासिए संवच्छरिए वि सत्त अवस्सं " पाक्षिकसूत्रवृत्तौ Sel प्रवचनसारोद्धारवृत्त्युक्तवृद्धसामाचार्यामप्येवमेवोक्तमिति ॥ १७ ॥“ समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति वंदंति
नमसंति २ त्ता एवं वयासी-एस णं देवाणुप्पिया मेहे कुमारे अहं एगे पुत्ते इडे कंते" । इति वृत्तिर्यथा-' एगे पुत्ते' इति धारिण्यपेक्षया,
श्रेणिकस्य बहुपुत्रत्वात् । इति ज्ञाताप्रथमाध्ययने सावचूरौ ।४५ पत्रे । अनुत्तरोपपातिकसूत्रे तु “ता एवं खलु जंबू !” समणेणं जाव hol संपत्तेणं अणुत्तरोववातियदसाणं पढमस्य वग्गस्स पढमज्झयणस्स अयमढे पण्णत्ते एवं सेसाण वि अट्ठण्हं भाणियव्वं । नवरं छ धारिणी are सुता वेहल्लो वेहायसो" । इति ॥ १८ ॥ “असोगतरुपायवस्स अहे पासस्स केवलनाणं उप्पण्णं" । उत्तराध्ययन २३ अध्ययने
चतुर्दशसहस्रीवृत्तौ २८८ पत्रे । कल्पसूत्रपार्श्वचरित्रयोस्तु “धायइ पायवस्स अहे उप्पण्णं केवलं णाणं" ॥ १९ ॥ ज्ञातायं 11१७011 Iod मल्लिनाथस्य विंशतिशतानि अवधिज्ञानिनाम् समवाया) तु एकोनषष्ठिशतानि अवधिज्ञानिनामिति ॥ २० ॥ तथा ज्ञातायां अष्टशतानि

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298