Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 259
________________ विचार रत्नाकरः। ॥२४६॥ श्रीगच्छाचारप्रकीर्णकावचूर्णौ प्रान्ते ॥ १३ ॥ ननु प्रकीर्णकोक्तैर्वचनैः प्रतिपदमस्माकं निरासः क्रियते भवद्भिः तेषां तु प्रामाण्यं नास्माभिः स्वीक्रियते, मैवं वावदूक ! प्रकीर्णकानां भगवत्स्वशिष्यप्रणीतत्वेन प्रत्येकबुद्धप्रणीतत्वेन वा सुतरां प्रमाणत्वादिति । तथा चोक्तम् अत्र शिष्यः प्रश्नयति- प्रकीर्णकानामुत्पत्तिः किं तीर्थकरात्, गणधरात्, गणधरशिष्यात्, प्रत्येकबुद्धात् ? वा उच्यते- तीर्थकरहस्तदीक्षितमुनेः प्रकीर्णकानामुत्पत्तिरिति । यदुक्तं नन्दी सूत्रे - " से किं तं अंगबाहिरं ? अंगबाहिरं दुविहं पण्णत्तं तं जहा - आवस्सयं च १ आवस्सयवइरित्तं च २ । से किं तं आवस्सयं ? आवस्सयं छव्विहं पन्नत्तं तं जहा- सामाइयं १ चउवीसत्थओ २ वंदणयं ३ पडिक्कमणं ४ काउसग्गो ५ पच्चक्खाणं ६ से तं आवस्सयं । से किं तं आवस्सयवइरित्तं ? आवस्सयवइरित्तं दुविहं पण्णत्तं तं जहा- कालियं च १ उक्कालियं च २ । से किं तं उक्कालियं ? 8 उक्कालिअं अणेगविहं पण्णत्तं तंजहा दसवेयालियं १ कप्पियाकप्पियं २ चुल्लकप्पसुयं ३ महाकप्पसुयं ४ उवाइयं ५ रायपसेणियं ६ जीवाभिगमो ७ पन्नवणा ८ महापन्नवणा ९ पमायप्पमायं १० नंदी ११ अणुओगदाराई १२ देविदत्यओ १३ तंदुलवेयालियं १४ चंदाविज्झयं १५ ॥ सूरपण्णत्ती १६ पोरिसिमंडलं १७ मंडलप्पवेसो १८ विज्जाचरणविणिच्छओ १९ गणिविज्जा २० झाणविभत्ती २१ मरणविभत्ती २२ आयविसोही २३ वीयरायसुयं २४ संलेहणासुयं २५ विहारकप्पो २६ चरणविही २७ आउरपच्चख्खाणं २८ महापच्चक्खाणं २९ एवमाइ से तं उक्कालियं । से किं तं कालियं ? कालियं अणेगविहं पण्णत्तं तं जहा- उत्तरज्झयणाई १ दसाओ २ कप्पो ३ ववहारो ४ निसीहं ५ महानिसीहं ६ इसिभासियाई ७ जंबुद्दीवपण्णत्ती ८ दीवसागरणपण्णत्ती ९ चंदपण्णत्ती १० खुड्डियाविमाणपविभत्ती ११ महल्लियाविमाणपविभत्ती १२ अंगचूलिया १३ वग्गचूलिया १४ विवाहचूलिया १५ अरुणोववाए १६ गरुलोववाए १७ वरुणोववाए १८ धरणोववाए १९ वेसमणोववाए २० वेलंधरोववाए २१ देविंदोववाए २२ उद्वाणसुए २३ ॐ समुट्ठावसुए २४ नागपरियावलियाओ २५ निरयावलिओ २६ कप्पियाओ २७ कप्पवडिंसियाओ २८ पुष्फियाओ २९ पुप्फचूलियाओ ३० वह्नीदसाओ ३१ एवमाइआई चउरासीइं पन्नगसहस्साइं भगवओ अरहओ उसहसामिस्स आइतित्थयरस्स तहा संखिज्जाइं प्रकीर्णकविचाराः 1128811

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298